। पंचगव्य मेलन, प्राशन ।

आचार्य - आचम्य ।
केशवाय नमः । नारायणाय नमः । माधवाय नमः । गोविंदाय नमः । विष्णवे नमः । मधुसूदनाय नमः । त्रिविक्रमाय नमः । वामनाय नमः । श्रीधराय नमः । हृषिकेशाय नमः । पद्भनाभाय नमः । दामोदराय नमः । संकर्षणाय नमः । वासुदेवाय नमः । प्रद्युम्नाय नमः । अनिरुद्धाय नमः । पुरुषोत्तमाय नमः । अधोक्षजाय नमः । नारसिंहाय नमः । अच्युताय नमः । जनार्दनाय नमः । उपेन्द्राय नमः । हरये नमः । श्रीकृष्णाय नमः ।

प्राणायामः ।
यो देवः सवितास्माकं धियो धर्माधि गोचरे ।
प्रेरयेत्तस्य तद्भर्गस्तद्वरेण्यं उपास्महे ।

संकल्प: ।
वरद मूर्तये श्रिमन्महगणाधिपतये नमः ।
तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेवच । योगश्च करणं चैव सर्व विष्णुमयं जगत् । अद्येत्यादि वर्तमान एवं गुण विशेषण विशिष्टायां प्राशनार्थं प्रोक्षणार्थं च पंचगव्य मेलनम् करिष्ये ।
औं गोमूत्रं गोमयं क्षीरं दधीसर्पिः कुशोदकं । सर्वस्थलं विशुद्ध्यर्थं पंचगव्यं करोम्यहं ।
पंचसप्तवा दर्भोकूर्च ताम्रपात्रे निघाय तदुपरी ।
गोमूत्रं - गोमूत्रं सर्व शुद्ध्यर्थं पवित्रं पापशोधनम् । आपदां हरते नित्यं पात्रे तन्निक्षिपाम्यहम् ।
गोमयं - अग्रमग्रं चरन्तीनाम् औषधीना रसोद्भवम् । तासां वृषभ पत्नीनां गोमयं तत्क्षिपाम्यहम् ।
दूध - पयः पुण्यतमं प्रोक्तं धेनुभ्यश्च समुद्भवम् । सर्वशुद्धिकरं दिव्यं पात्रे तन्निक्षिपाम्यहम् ।
दही - चंद्रकुंद समं शीतं स्वच्छं वारिं विवर्जितम् । किंचित् आम्ल रसालं च पात्रे तन्निक्षिपाम्यहम् ।
तूप - घृतं शुद्धं महाद्दिव्यं पवित्रं पापशोधनम् । सर्व पुष्टिकरं चैव पात्रे तन्निक्षिपाम्यहम् ।
कुशोदकं - कुशमूले स्थितो ब्रह्मा कुशमध्ये जनार्दनः । कुशाग्रे शंकरो देवस्तेन पूतं कुशोदकं ।
गोम्त्रे वरुणोदेवो हव्यवाहस्तु गोमये । क्षीरे शशधरो देवो वायुर्दधि समाश्रिताः ।
भानुः सर्पिषि संदिष्टो कुशे ब्रह्मादि देवताः । जले साक्षाद् हरिः संस्थः पवित्रं तेन नित्यशः ॥

यजमान - आचम्य ।
औं केशवाय नमः । .... श्रीकृष्णाय नमः ।
प्राणायामः ।
यो देवः सवितास्माकं धियो धर्माधि गोचरे ।
प्रेरयेत्तस्य तद्भर्गस्तद्वरेण्यं उपास्महे ।

पंचगव्य प्राशन ।
औं यत्वगस्थितं पापं देहे तिष्ठति मामके ।
प्राशनात् पंचगव्यस्य दहत्यग्निरेवेंधनम् । इति प्राश्य । द्विराचम्य ।

। कुलदेवता स्मरण ।

मंगल तिलकं ।
करोतु स्वस्ति ते ब्रम्हा स्वस्तिवाऽपि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा ।
स्वहा स्वधा शची चैव स्वस्ति कुर्वंतु ते सदा । लक्ष्मीररुंधती चैव कुरुतां स्वस्ति ते सदा ॥
कस्तुरी तिलकं ललाटपटले वक्षःस्थले कौस्तुभं । नासाग्रे नवमौक्तिकं करतले वेणुः करे कंकणम्‌ ॥
सर्वांगे हरिचंदनं सुलसितं कंठे च मुक्तावली । गोपश्री परिवेष्टितो विजयते गोपाल चूडामणी ॥

करिष्यमाण कर्मांगत्वेन कुलदेवता, आराध्यदेवता, स्थानदेवता, वास्तुदेवता आदि कृपाप्रसाद सिद्ध्यर्थं तांबुलादि प्रदानं करिष्ये ।
पवित्रं धृत्वा ।

वरद मूर्तये श्रीमन्महागणाधिपतये नमः । इष्ट देवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । माता पितृभ्यां नमः । उमा महेश्वराभ्यां नमः । लक्ष्मी नारायणाभ्यां नमः । शची पुरंदराभ्यां नमः । अदित्यादि नवग्रहदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः । एतत्कर्म प्रधानदेवताभ्यो नमः ।

अविघ्नमस्तु ।
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः ।
लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ।
धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः ।
द्वादशैतानि नामानि यः पठेत् श्रृणुयादपि ।
विद्यारंभे विवाहेच प्रवेशे निर्गमे तथा ।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते ।
शुक्लांबर धरं देवं शशिवर्णं चतुर्भुजं ।
प्रसन्न वदनं ध्यायेत् सर्व विघ्नोपशांतये ।
सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते ।
सर्वदा सर्व कार्येषु नास्ति तेषाममंगलम् ।
येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः ।
तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव ।
विद्या बलं दैवबलं तदेव लक्ष्मीपते तेघ्रिंयुगं स्मरामि ।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिंदी वरश्यामो ह्रदयस्थो जनार्दनाः ।
विनायकं गुरुं भानुं ब्रह्मा विष्णु महेश्वरान् ।
सरस्वतीं प्राणम्यादौ सर्वकामार्थ सिद्धये ।
अभीप्सितार्थ सिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्व विघ्न हरस्मस्मै गणाधिपतये नमः ।
सर्वेष्वारब्ध कार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशंतु नः सिद्धि ब्रह्मेशान् जनार्दनः ।

। प्रधान संकल्प: ।

श्रीमद् भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रम्हणो द्वितीये परार्धे विष्णुपदे श्रीश्वेत वाराहकल्पे वैवस्वत मन्वंतरे कलियुगे प्रथमचरणे भरतवर्षे भरतखंडे जंबूद्वीपे दंडकारण्ये देशे गोदावर्याः दक्षिणे तीरे शालिवाहन शके अमुक नाम संवत्सरे अमुक अयने अमुक ऋतौ अमुक मासे अमुक पक्षे अमुक तिथौ अमुक वासरे अमुक दिवस नक्षत्रे विष्णुयोगे विष्णु करणे अमुक स्थिते वर्तमान चंद्रे अमुक स्थिते श्री सूर्ये अमुक स्थिते श्री देवगुरौ शेषेषु ग्रहेषु यथा यथा राशिस्थान स्थितेषु सत्सु शुभ नामयोगे शुभ करणे एवं गुण विशेषण विशिष्टायां शुभ पुण्यतिथौ (यजमान:) अमुक गोत्रोत्पनः अमुक शर्मणः अहं मम आत्मनः श्रुतिस्मृति पुराणोक्त फल प्राप्त्यर्थं मम अस्य कुमारस्य (अस्याः कन्यायाः ) मूल नक्षत्र जन्म सूचित पित्रादि सकलारिष्ट परिहारद्वारा गोभाव प्रसव पूर्वकं सग्रहमख मूला जननशांती करिष्ये । तदंगभूतं निर्विघ्नता सिध्यर्थं महागणपती पूजनं स्वस्ति पुण्याहवाचनं मातृकापूजनं नांदीश्राध्दं आचार्यवरणं च करिष्ये ।

। महागणपती पूजनम् ।

एकदन्तं महाकायं लंबोदरं गजाननम् ।
विघ्ननाशकरं देवं हेरम्बं प्रणमाम्यहम् । ।
श्री महागणपतये नमः । ध्यायामि ।
श्री महागणपतये नमः । पादयोः पाद्यं समर्पयामि ।
श्री महागणपतये नमः । अर्घ्यं समर्पयामि ।
श्री महागणपतये नमः । आचमनीयं समर्पयामि ।
श्री महागणपतये नमः । स्नानीयं समर्पयामि ।
श्री महागणपतये नमः । सुप्रतिष्ठितमस्तु ।
श्री महागणपतये नमः । वस्त्रोपवस्त्रार्थे प्रत्यक्ष वस्त्रं / कार्पास वस्त्रं / अक्षतां सर्मपयामि ।
श्री महागणपतये नमः । यज्ञोपवीतं समर्पयामि ।
श्री महागणपतये नमः । विलेपनार्थे चंदनं समर्पयामि ।
श्री महागणपतये नमः । अलंकारार्थे अक्षतां समर्पयामि ।
श्री महागणपतये नमः । ऋद्धि सिद्धिभ्यां नमः । हरिद्रां कुंकुमम् सौभाग्य द्रव्यं समर्पयामि ।
श्री महागणपतये नमः । सिंदुरं नानापरिमलं द्रव्याणि च समर्पयामि ।
श्री महागणपतये नमः । ऋतुकालोद्भव पुष्पाणि दूर्वांकुरांश्च समर्पयामि ।
श्री महागणपतये नमः । धूपं समर्पयामि ।
श्री महागणपतये नमः । दीपं समर्पयामि ।
श्री महागणपतये नमः । नैवेद्यार्थे गुडखाद्य नैवेद्यं समर्पयामि ।
औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि पुनर्नैवेद्यं ।
औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि ।
श्री महागणपतये नमः । करोद्वर्तनार्थे चंदनं समर्पयामि ।
श्री महागणपतये नमः । मुखवासार्थे पूगीफल तांबुलं समर्पयामि ।
श्री महागणपतये नमः । सुवर्णनिश्क्रय दक्षिणां समर्पयामि ।
श्री महागणपतये नमः । ऋतुकालोद्भव फलं समर्पयामि ।
श्री महागणपतये नमः । नमस्करोमि ।
श्री महागणपतये नमः । मंत्रपुष्पांजलिं समर्पयामि ।
नमस्ते ब्रह्म रूपाय विष्णुरूपाय ते नमः ।
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ।
कार्यं मे सिद्धिमायातु प्रसन्ने त्वयि धातरि ।
विघ्नानि नाशमायांतु सर्वाणि सुरनायक ।
श्री महागणपतये नमः । प्रार्थनापूर्वक नमस्कारान् समर्पयामि ।
अनेन कृतपूजनेन विघ्नहर्ता महागणपतिः प्रीयतां ।

। पुण्याहवाचनम् ।

सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता ।
अनंत सस्य दात्री या तां नमामि वसुंधराम् । इति भृमिं स्पृष्ट्‌वा ।

या साम्यायकः सोमो राजायाः शोभना स्मृता ।
ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने । द्वौ धान्यराशीं कृत्वा ।

कलशस्य मुखे विष्णु कंठे रुद्रः समाश्रितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।
कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुंधरा ।
ऋग्वेदोथ यजुर्वेदो सामवेदोह्यर्वणः ।
अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः ।
अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा ।
आयांतु मम शांत्यर्थ दुरितः क्षयकारकाः । कलशौ संस्थाप्य ।

गंगेच यमुने चैव गोदावरी सरस्वति ।
कावेरि नर्मदे सिंधो कुंभेऽस्मिन् सन्निधिं कुरु । कलशौ जलेन पूरयित्वा ।

मलयाचल संभूतं घनसारं मनोहरम् ।
ह्रदयानंदनं दिव्यं चंदनं प्रक्षिपाम्यहम् । कलशयोर्मध्ये गंधं प्रक्षिप्य ।

त्वं दूर्वेऽमृत जन्मासि वंदितासि सुरैरपि ।
सौभाग्य संतति करी सर्वकार्येषु शोभना । इति दूर्वाः ।

अश्वत्थोदुंबर प्लक्षचूतन्यग्रोध पल्लवाः ।
पंचभंगा इतिख्याताः सर्व कर्मसु शोभना । इति पंचपल्लवान् ।

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
कलशेस्मिन् क्षिपामीदं सर्व कर्म फलप्रदम् । इति कलशद्वये पूगीफले ।

कनकं कुलिशं नीलं पद्मरागोथ मौक्तिकं ।
एतानि पंचरत्नानि कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति पंचरत्नानि ।

हिरण्य गर्भ गर्भस्थं हेमबीजो विभावसोः ।
अनंत पुण्य फलदं कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति हिरण्यम् ।

गव्यं क्षीरदधि तथा धृतं मधु च शर्करा ।
एतत्‌ पंचामृतशस्तं कुंभेस्मिन्‌ प्रक्षिपाम्यहम्‌ ॥ इति पंचामृतं ।

गोमूत्रं गोमयं क्षीरं दधिसर्पिर्यथाक्रमम्‌ ।
एतानि पंचगव्यानि कुंभेस्मिन्‌ प्रक्षिपाम्यहम्‌ । इति पंचगव्यं ।

सितं सूक्ष्मं सुखस्पर्ष मीशानादेः प्रियं सदा ।
वासोहि सर्व दैवत्यं देहालंकरणं परम् । इति वस्त्रेण (सूत्रेण वा) संवेष्ट्य ।

पूर्णपात्रमिदं दिव्यं सिततंडुल पूरितं ।
देवता स्थापनायैव कलशे स्थापयाम्यहम् । इति पूर्णपात्रे कलशद्वये विनस्य ।

उत्तर कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ।
पाशहस्तं च वरुणं यादसांपतिमीश्वरं ।
आवाहयामि यज्ञेस्मिन् पूजनार्थं नमातिं तं ।
कलशे वरुण सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि

कलशे वरुणाय नमः । आवाहनार्थे अक्षतां समर्पयामि ।
श्री वरुणाय नमः । विलेपनार्थे चंदनं समर्पयामि ।
श्री वरुणाय नमः । हरिद्रां कुंकुमम् सौभाग्यं द्रव्यं समर्पयामि ।
श्री वरुणाय नमः । श्री सकल पूजार्थे अक्षतां समर्पयामि ।
श्री वरुणाय नमः । पुष्पं समर्पयामि ।
श्री वरुणाय नमः । तुलसीपत्रं बिल्वपत्रं च समर्पयामि ।
श्री वरुणाय नमः । धूप दीपं च समर्पयामि ।
श्री वरुणाय नमः । नैवेद्यार्थे गुड खाद्य नैवेद्यं समर्पयामि ।
औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः । नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि ।
पुनर्नैवेद्यं । औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि ।
श्री वरुणाय नमः । करोद्वर्तनार्थे चंदनं समर्पयामि ।
श्री वरुणाय नमः । मुखवासार्थे पूगीफल तांबुलं सुवर्णनिष्क्रिय दक्षिणां समर्पयामि ।
नमस्करोमि ।

पाशहस्तं च वरुणं यादसांपतिमीश्वरं ।
आवाहयामि यज्ञेस्मिन् पूजनार्थं नमामि तं ।
श्री वरुणाय नमः । मंत्रपुष्पांजलिं समर्पयामि ।

अनेन कृत पूजनेन अपांपति वरुणः प्रीयताम् ।

कलशस्य मुखे विष्णु कंठे रुद्रः समाश्रितः ।
मूले तत्र स्थितो ब्रह्मामध्ये मातृगणाः स्मृताः ।
कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुंधरा ।
ऋग्वेदोथ यजुर्वेदो सामवेदोह्यथर्वणः ।
अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः ।
अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा ।
आयांतु मम शांत्यर्थं दुरितः क्षयकारकाः ।
सर्वे समुद्राः सरितास्तीर्थानि जलदा नदाः ।
आयांतु मम शांत्यर्थं दुरितः क्षयकारकाः ।

उत्तर कलशे अक्षतां क्षिपेत् ।
मातृदेवो भव । पितृदेव भव । आचार्य देवो भव । अतिथि देवो भव । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः ।

ततः अवनीकृत जानुमंडलः कमलमुकुल सदृशं अंजलिं शिरसाद्याय दक्षिणेन पाणिना सुवर्ण पूर्ण कलशं धारयित्वा आशिषः प्रार्थयंते । एताः सत्या आशिषः संतु ।

दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च तेन आयुः प्रमाणेन पुण्याहं दीर्घमायुरस्तु इति भवतः ब्रुवंतु । तेन आयुः प्रमाणेन पुण्याहं दीर्घमायुः इतित्रिः ।

ब्राह्मण हस्ते शिवा आपः संतु । संतु शिवाः आपः । सौमनस्यमस्तु । अस्तु सौमनस्यम् । अक्षतं चारिष्टं चास्तु । गंधाः पांतु । सौमंगल्यमस्तु । अक्षताः पांतु । आयुष्यमस्तु । पुष्पाणि पांतु । सौश्रियमस्तु । तांबुलानि पांतु । ऐश्वर्यमस्तु । दक्षिणाः पांतु । बहुदेयं चास्तु । दीर्घामायुः श्रेयः शातिः पुष्टिश्चास्तु । श्रीर्यशो विद्या विनयं वित्तं बहुपुत्रंचायुष्यं चास्तु । यंकृत्वा सर्व वेद यज्ञ क्रियाकारण कर्मारंभाः शुभाः शोभनाः प्रवर्तंते तमहमोंकारमादिकृत्वा ऋग्यजु सामाशीर्वचनं बहुऋषिमतं संविज्ञातं भवद्‌भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये । वाच्यताम् ।

मा विघ्नं मा च मे पापं मा संतु परिपंथिनः । सौम्या भवंतु सुखिनः सर्वे लोकाः सुखावहः । तथास्तु । करोतु स्वस्ति ते ब्रह्मा स्वस्तिवापि द्विजातयः । सरीसृपाश्च ये श्रेष्ठास्तेभ्यस्ते स्वस्ति सर्वदा । स्वस्ति तेऽस्तु द्विपादेभ्यःश्चतुष्पादेभ्य एव च । स्वस्त्यस्त्व पादकेभ्यश्च सर्वेभ्यः स्वस्ति सर्वदा । व्रत नियम तपः स्वाध्याय क्रतु दमदान विशिष्टायां ब्राह्मणानां मनः समाधियतां । विप्राः समाहित मनसः स्मः । प्रसीदंतु भवंतः । विप्राः- प्रसन्नाः स्मः ।

कुंभाज्जलं पात्रे गृहीत्वा तदन्यपात्रे दर्व्या पातयन्वदेत् ।

शांतिरस्तु । पुष्टिरस्तु । तुष्टिरस्तु । वृद्धिरस्तु । अविघ्नमस्तु । आयुष्यमस्तु । आरोग्यमस्तु । शिवं कर्मास्तु । कर्म समृद्धिरस्तु । धर्म समृद्धिरस्तु । वेद समृद्धिरस्तु । शास्त्र समृद्धिरस्तु । पुत्र समृद्धिरस्तु । धनधान्य समृद्धिरस्तु । इष्ट संपदस्तु ।

बहिर्देशे - सर्वारिष्ट निरसनमस्तु । यत्पापं तत् प्रतिहतमस्तु ।

यच्छ्रेयस्तदस्तु । उत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरम हरहरभिवृद्धिरस्तु । उत्तरोत्तरः क्रियाः शुभाः शोभनाः संपद्यंताम् । इष्टाः कामाः संपद्यंताम् । तिथि करण मुहुर्त नक्षत्र संपदस्तु । तिथि करण मुहुर्त नक्षत्र ग्रह लग्नादि देवताः प्रीयंताम् । तिथि करणे मुहुर्त नक्षत्रे सग्रहे सदैवते प्रीयेताम् । दुर्गा पांचाल्यौ प्रीयेताम् । अग्नि पुरोगा विश्वेदेवाः प्रीयंताम् । इंद्र पुरोगा मरुद्‌गणाः प्रीयंताम् । ब्रह्म पुरोगा सर्वे वेदाः प्रीयंताम् । विष्णु पुरोगा सर्वे देवाः प्रीयंताम् । माहेश्वरी पुरोगा उमा मातरः प्रीयेताम् । वसिष्ठ पुरोगा ऋषिगणाः प्रीयेताम् । अरुंधति पुरोगा एकपत्न्यः प्रीयंताम् । ऋषयश्छंदास्याचार्या वेदा देवा यज्ञाश्च प्रीयंताम् । ब्रह्म च ब्राह्मणाश्च प्रीयंताम् । श्री सरस्वत्यौ प्रीयेताम् । श्रद्धा मेधे प्रीयेताम् । भगवती कात्यायनी प्रीयेताम् । भगवती माहेश्वरी प्रीयेताम् । भगवती पुष्टिकरी प्रीयेताम् । भगवती तुष्टिकरी प्रीयेताम् । भगवती ऋद्धिकरी प्रीयेताम् । भगवती वृद्धिकरी प्रीयेताम् । भगवंतौ विघ्नविनायकौ प्रीयेताम् । भगवान् स्वामी महासेनः सपत्नीकः ससुतः सपार्षदतः सर्वस्थानगतः प्रीयेताम् । हरिहर हिरण्यगर्भाः प्रीयंताम् । सर्वा ग्रामदेवताः प्रीयंताम् । सर्वाः कुलदेवताः प्रीयंताम् । सर्वा वास्तुदेवताः प्रीयंताम् ।

बहिरपः - हता ब्रह्मद्विषः । हता परिपंथिनः । हता अस्य कर्मणो विघ्नकर्तारः । शत्रवः पराभवं यांतु । शाम्यंतु घोराणि । शाम्यंतु पापानि । शाम्यंत्वीतय ।

अंतः- शुभानि वर्धंताम् । शिवा आपः संतु । शिवा ऋतवः संतु । शिवा अग्नयः संतु । शिवा आहुतयः संतु । शिवा ओषधयः संतु । शिवा वनस्पतयः संतु । शिवा अतिथयः संतु । अहोरात्रे शिवेस्त्याताम् । शुक्रांगारक बुध बृहस्पति शनैश्चर राहुकेतु सोमसहिता आदित्य पुरोगा सर्वे ग्रहाः प्रीयंताम् । भगवान् नारायणः प्रीयताम् । भगवान पर्जन्यः प्रीयताम् । प्रीयताम् स्वामी महासेनः । पुण्याह कालान् वाचयिष्ये । वाच्यताम् ।

ब्राह्मं पुण्यं महद्दिव्यं स्वस्त्युत्पादन कारकम् । वेदवृक्षोद्भवं नित्यं तत्पुण्यहं भो ब्रवंतु नः ।
मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख मूला जननशांत्याख्यस्य कर्मणः पुण्याहं भवंतो ब्रवंतु । अस्तु पुण्याहं । अस्तु पुण्याहं । अस्तु पुण्याहं ।

स्वस्तिर्या चाविनाशाख्या पुण्यकल्याण वृद्धिदा । विनायक प्रिया नित्यं तां स्वस्तिं भो ब्रवंतु नः ।
मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख मूला जननशांत्याख्यस्य कर्मणि स्वस्तिं भवंतो ब्रवंतु । आयुष्मते स्वस्ति । आयुष्मते स्वस्ति । आयुष्मते स्वस्ति ।

सागरस्य तु या ऋद्धिर्महालक्ष्म्यादिभिः कृता । संपूर्णा पूर्ण चंद्रे या तामृद्धिं भो ब्रवंतु नः ।
मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख मूला जननशांत्याख्यस्य कर्मणः ऋद्धिं भवंतो ब्रवंतु । कर्मऋद्ध्यताम् । कर्मऋद्ध्यताम् । कर्मऋध्यताम् । ऋद्धिः समृद्धिः ।

क्षीरोदधि समुद्धूता मथ्यमाने महोदधौ । विष्णोश्चैव प्रिया नित्यं तां श्रियं भो ब्रवंतु नः ।
मह्यं सकुटुंबिने महाजनान् नमस्कुर्वाणाय आशीर्वचनं अपेक्षमाणाय अद्य करिष्यमाण सग्रहमख मूला जननशांत्याख्यस्य कर्मणः श्रीरस्विति भवंतो ब्रवंतु । अस्तु श्रीः । अस्तु श्रीः । अस्तु श्रीः ।

वर्षशतं पूर्णमस्तु । अमुक गोत्राभिवृद्धिरस्तु । कर्मांग देवताः प्रीयंताम् ।

ततः उत्तर कलशं दक्षिण हस्ते दक्षिण कलशं वाम हस्ते गृहीत्वा ताभ्यां धाराद्वयं संततं पात्रे निषिंच्य तेभिर्मंत्रैः ।
वास्तोष्पते भूमिशयान देव पाहि त्वमस्मान् सकलादरिष्टात् । चतुष्पदां च द्विपदां शिवं नो भवत्वभीक्ष्णं तव सुप्रसादात् । शिवं । शिवं । शिवं ।

यजमान पत्नीं वामतः उपविश्य पात्र पतित जलेन आम्रपल्लवं दूर्वाभिर्वा उदङ्‌मुखं तिष्ठतो विप्रैः यजमान भाले अभिषेकं कार्यम् ।

सुरास्त्वाम् अभिषिंचंतु ब्रह्माविष्णु महेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः । प्रद्युम्नश्च अनिरुद्धश्च भवंतु विजयाय ते । आखंडलोऽग्निर्भगवान् यमो वै निऋतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवा । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा । कीर्तिर्लक्ष्मीअर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः । बुद्धिर्लज्जा वपुः शांतिः कांतिःस्तुष्टिश्च मातरः । एतेत्वां अभिशिंचंतु देवपत्न्यः समाश्रिताः । आदित्यश्चंद्रमा भौमो बुधजीवसितार्कजाः । ग्रहास्त्वां अभिषिंचंतु राहुः केतुश्च तर्पिताः । देवदानव गंधर्वा यक्षराक्षस पन्नगाः । ऋषयो मुनयो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः अस्त्राणि सर्व शस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्या वयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा नदा । एते त्वां अभिषिंचंतु सर्व कामार्थ सिद्धये । बलाय श्रियै यससेऽन्नाद्याय अमृताभिशकोऽस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु । शांतिः । शांतिः । शांतिः ।

पुण्याह वाचन फल समृद्धिरस्तु इति भवंतो ब्रवंतु ।
पुण्याह वाचन फल समृद्धिरस्तु ।

। मातृका पूजनम् ।

गौर्यै नमः । गौरीं आवाहयामि । पद्मायै नमः । पद्मां आवाहयामि । शच्यै नमः । शचीं आवाहयामि । मेधायै नमः । मेधां आवाहयामि । सावित्र्यै नमः । सावित्रीं आवाहयामि । विजयायै नमः । विजयां आवाहयामि । जयायै नमः । जयां आवाहयामि । देवसेनायै नमः । देवसेनां आवाहयामि । स्वधायै नमः । स्वधां आवाहयामि । स्वाहायै नमः । स्वाहां आवाहयामि । मातृभ्यो नमः । मातृः आवाहयामि । लोकमातृभ्यो नमः । लोकमातृः आवाहयामि । धृत्यै नमः । धृतिं आवाहयामि । पुष्ट्यै नमः । पुष्टिं आवाहयामि । तुष्ट्यै नमः । तुष्टिं आवाहयामि । आत्मनः कुलदैवतायै नमः । कुलदेवतां आवाहयामि । ब्राह्म्यै नमः । ब्राह्मीं आवाहयामि । माहेश्वर्यै नमः । माहेश्वरीं आवाहयामि । कौमार्यै नमः । कौमारीं आवाहयामि । वैष्णव्यै नमः । वैष्णवीं आवाहयामि । वाराह्यै नमः । वाराहीं आवाहयामि । इंद्राण्यै नमः । इंद्राणीं आवाहयामि । चामुंडायै नमः । चामुंडां आवाहयामि । गणपतये नमः । गणापतिं आवाहयामि । दुर्गायै नमः । दुर्गां आवाहयामि । क्षेत्रपालाय नमः । क्षेत्रपालं आवाहयामि । वास्तोष्पतये नमः । वास्तोष्पतिं आवाहयामि ।

एताः देवताः सुप्रतिष्ठितः संतु ।

सर्व मंगल मांगल्यै शिवे सर्वार्थ साधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ।

श्री गौर्याद्यावाहित देवताभ्यो नमः । आवाहनार्थे अक्षतां समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । आसनार्थे अक्षतां समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । पादयोः पाद्यं समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । अर्ध्यं समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । आचमनीयं समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । स्नानीयं समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । वस्त्रोपवस्त्रार्थे प्रत्यक्ष वस्त्रं/अक्षतां समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । अलंकारार्थे अक्षतां समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । हरिद्रां कुंकुमम् सौभाग्यद्रव्यं समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । विविध पुष्पाणि समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । बिल्व पत्रं तुलसीपत्रं समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । धूपं दीपं समर्पयामि ।
श्री गौर्याद्यावाहित देवताभ्यो नमः । नैवेद्यार्थे यथा संपादित नैवेद्यं समर्पयामि ।

औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि पुनर्नैवेद्यं ।
औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।

उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि ।
करोद्वर्तनार्थे चंदनं समर्पयामि । मुखवासार्थे पूगीफल तांबुलं सुवर्णनिष्क्रिय दक्षिणां समर्पयामि ।
नमस्करोमि ।

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोस्तुते ।

या देवी सर्व भुतेषू मातृरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।

श्री गौर्याद्यावाहित देवताभ्यो नमः । मंत्रपुष्पांजलि समर्पयामि ।

अनेन कृत पूजनेन गौर्याद्यावाहित देवताः प्रीयंताम् ।

। नान्दी श्राद्धम् ।

सत्य वसुसंज्ञका विश्वेदेवाः नांदीमुखाः इदं वः पाद्यं नमः । नम इयं च वृद्धिः ।
मातृपितामही प्रपितामह्यः नांदीमुख्यः इदं वः पाद्यं नमः । नम इयं च वृद्धिः ।
पितृपितामह प्रपितामहाः नांदीमुखाः इदं वः पाद्यं नमः । नम इयं च वृद्धिः ।
मातामह मातुः पितामह मातुः प्रपितामहाः पत्नीसहिताः नांदीमुखाः इदं वः पाद्यं नमः । नम इयं च वृद्धिः ।

सत्य वसुसंज्ञका विश्वेदेवाः नांदीमुखाः इदं वः आसन गंधादि उपचार कल्पनं नमः । नम इयं च वृद्धिः ।
मातृपितामही प्रपितामह्यः नांदीमुख्यः इदं वः आसन गंधादि उपचार कल्पनं नमः । नम इयं च वृद्धिः ।
पितृपितामह प्रपितामहाः नांदीमुखाः इदं वः आसन गंधादि उपचार कल्पनं नमः । नम इयं च वृद्धिः ।
मातामह मातुः पितामह मातुः प्रपितामहाः पत्नीसहिताः नांदीमुखाः इदं वः आसन गंधादि उपचार कल्पनं नमः । नम इयं च वृद्धिः ।

गौर्यादि षोडश मातरः ब्राम्ह्यादि सप्त मतरश्च गणपतिं दुर्गां क्षेत्रपालं वास्तोष्पतिं च इदं वः युग्म ब्राह्मण भोजन पर्याप्त अमान्न स्थाने किंचित व्यावहारिक द्रव्यं नमः । नम इयं च वृद्धिः ।
सत्य वसुसंज्ञका विश्वेदेवाः नांदीमुखाः इदं वः युग्म ब्राह्मण भोजन पर्याप्त अमान्न स्थाने किंचित व्यावहारिक द्रव्यं नमः । नम इयं च वृद्धिः ।
मातृपितामही प्रपितामह्यः नांदीमुख्यः इदं वः युग्म ब्राह्मण भोजन पर्याप्त अमान्न स्थाने किंचित व्यावहारिक द्रव्यं नमः । नम इयं च वृद्धिः ।
पितृपितामह प्रपितामहाः नांदीमुखाः इदं वः युग्म ब्राह्मण भोजन पर्याप्त अमान्न स्थाने किंचित व्यावहारिक द्रव्यं नमः । नम इयं च वृद्धिः ।
मातामह मातुः पितामह पातुः प्रपितामहः पत्नीसहिताः नांदीमुखाः इदं वः युग्म ब्राह्मण भोजन पर्याप्त अमान्न स्थाने किंचित व्यावहारिक द्रव्यं नमः । नम इयं च वृद्धिः ।

स्त्रुवाक्षमाला करक पुस्तकाढ्यं चतुर्भुजम् ।
प्रजापतिं हंसयान मेकवक्त्रं नमामि तं ।

कृतस्य नांदीश्राद्धस्य प्रतिष्ठा फल सिद्ध्यर्थं द्राक्षामलकनिष्क्रयिणीं दक्षिणां दातुमहमुत्सृजे न मम ।

मातापिता महीचैव तथैव प्रपितामही । पिता पितामहश्चैव तथैव प्रपितामहः ।
मातामहस्तत्पिता च प्रमाता महकादयः । एते भवंतु सुप्रीताः प्रयच्छंतु च मंगलम् ।

यथाचारं हिरण्येन भांडवादनम् ।
अनेन नांदी श्राद्धेन नांदीमुख देवताः प्रीयंताम् वृद्धिः ।

। आचार्य वरणम् ।

यांतु देवगणाः सर्वे पूजामादाय पार्थिवात् । इष्ट कामं प्रसिद्‌ध्यर्थं पुनरागमनायच । आवाहित देवतां विसर्जयामि ।

श्रुति स्मृति फल प्राप्त्यर्थं आचार्यादि द्वारा सग्रहमख मूला जननशांत्याख्यस्य कर्मणि आचार्य वरणं करिष्ये ।

अमुक गोत्रोत्पन्नः अमुक वर्मा अहं अमुक प्रवरान्वित अमुक गोत्रोत्पन्नः अमुक शर्मणः अस्मिन् सग्रहमख मूला जननशांत्याख्यस्य कर्मणि आचार्यं त्वां वृणे । विप्र - वृतोऽस्मि ।

अमुक प्रवरान्वित अमुक गोत्रोत्पन्नः अमुक शमर्णः सग्रहमख मूला जननशांत्याख्यस्य कर्मणि ऋत्विजं त्वां वृणे । विप्र - वृतोऽस्मि ।

आचार्यस्तु यथा स्वर्गे शक्रादीना बृहस्पतिः । तथा त्वं मम यज्ञेस्मिन् आचार्यो भव सुव्रत ॥ अस्य यागस्य निष्पत्तौ भवंतोऽभ्यर्थिता मया । सुप्रसन्नैश्च कर्तव्यं कर्मेदं विधि पूर्वकं ।

एभिर्ब्राह्मणैः सह यथा ज्ञानतः कर्म करिष्यामि ।

। आचार्य कर्म ।

आचार्य - आचम्य ।

तिथिर्विष्णुस्तथा वारोनक्षत्रं विष्णुरेव च । योगश्च करणं चैव सर्व विष्णुमयं जगत् । अद्येत्यादि वर्तमान एवं गुण विशेशण विशिष्टायां शुभ पुण्यतिथौ अस्मिन् सग्रहमख मूला जननशांत्याख्यस्य कर्मणि आचार्य कर्म, निर्विघ्नता सिद्ध्यर्थं महागणपति स्मरणं, शरीर शुद्ध्यर्थं विष्णु स्मरणं, स्थल शुद्ध्यर्थं सर्षप विकीरणं, मुख्य देवता, नवग्रह स्थापनं पूजनं तथा च स्थंडलादि कर्मं करिष्ये ।

अभीप्सितार्थ सिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्व विघ्न हरस्तस्मै गणाधिपतये नमः । महागणपतये नमः ।

विष्णु जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वर । अनेक रूप दैत्यांतं तं नमामि पुरुषोत्तमम् ।

अपवित्रः पवित्रोवा सर्वावस्थां गतोपि वा । यः स्मरेत् पुंडरीकाक्षं सबाह्याभ्यंतरः शुचिः ।

यदत्र संस्थितं भूतं स्थानमाश्रित्य सर्वतः । स्थानं त्यक्त्वातु तत्सर्व यत्रस्थं तत्र गच्छतु ।

शुचिरग्निः शुचिर्वायुः शुचिः सूर्यः शुचिर्विधुः । शुचिः शुक्रः शुर्चिर्गंगा कुर्वंत्वेत्स्थलं शुचिः ।

अपवित्रः पवित्रोवा सर्वावस्थां गतोपि वा । यः स्मरेत् पुंडरीकाक्षं सबह्याभ्यंतरः शुचिः ।

एनो मुचं तार्क्ष्यमरिष्टनेमिम् । दैत्यघ्नमात्रेयमृभुक्ष मित्रम् । कल्याणरूपं शरणं प्रपदेयऽ भयं शिवं स नस्तनोतु ।

देवा आयांतु यातुधाना अपयांतु विष्णो देव यजनं रक्षस्व । भूमौ प्रादेशं कुर्यात् ।

। अग्न्युतारणम्, प्राणप्रतिष्ठा ।

देशकालो स्मृत्वा अस्याः प्रतिमायाः अंगप्रत्यंग संधि समुत्पन्नवास्याऽग्निकुद्दालाऽग्निटंक अग्न्यातप निरासार्थं अग्न्युत्तारणं करिष्ये ।

महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्बह्यादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्‌ ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥

अतीतः पंथानं तव च महिमा वाङ्‌मनयसयोरतद्‌व्यावृत्त्यायं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥

मधुस्फीता वाचः परमममृतं निर्मितवतस्‌तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः पुनामीत्यर्थेऽस्मिन् पुरमथनबुद्धिर्व्यवसिता ॥३॥

तवैश्वर्यं यत्तज्जगदुरक्षाप्रलयकृत् त्रयीवस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरणीं विहन्तुंव्याक्रोशीं विदधत इहैके जडधियः ॥४॥

किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं किमाधारो धाता सृजति किमुपादान इति च ।
अतर्कैश्वर्यै त्वय्यनवसरदुस्थो हथधियः कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥

अस्यां प्रतिमायां देवकला सान्निध्यार्थं प्राणप्रतिष्ठां करिष्ये ।

औं आं र्‍हीं क्रौं । अं यं रं लं वं शं षं सं हं क्षं अः । क्रौं र्‍हीं आं हंसः सोऽहम् । अस्या मूर्तौ प्राण इह प्राणाः ।

औं आं र्‍हीं क्रौं । अं यं रं लं वं शं षं सं हं क्षं अः । क्रौं र्‍हीं आं हंसः सोऽहम् । अस्यां मूर्तौ जीव इह स्थितः ।

औं आं र्‍हीं क्रौं । अं यं रं लं वं शं षं सं हं क्षं अः । क्रौं र्‍हीं आं हंसः सोऽहम् । अस्यां मूर्तौ सर्वेंद्रियाणि वाङमनस् त्वक् चक्षु श्रोत्र जिव्हा पाणि पाद पायुपस्थानि इह एवागत्य सुखं चिरं तिष्ठंतु स्वाहा ।

गर्भाधानादि पंच दश संस्कारा सिद्ध्यर्थं पंचदश र्‍हीं वृत्तीं करिष्ये ।

रक्तांभोधिस्तपोतोल्लसदरुन सरोजाधिरूढा कराब्जैः ।
पाशं कोदंडभिक्षुद्भवमथ गुणमप्यंकुशं पंचबाणान् ।
बिभ्राणासृक्कपालं त्रिनयनलसितापीनवृक्षोरुहाढ्या ।
देवीं बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः ।

अस्यै प्राणाः प्रतिष्ठंतु अस्यै प्राणाः क्षरंतु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन् ।

प्राणशक्त्यै नमः । सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि । हरिद्रां कुंकुमम् सौभाग्य द्रव्यं समर्पयामि । नमस्करोमि ।

। गोमुखप्रसव शान्ति ।

श्रीगवये नमः । आवाहनार्थे अक्षतां समर्पयामि ।
श्री गवये नमः । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
श्री गवये नमः । हरिद्रां कुंकुमम्‌ समर्पयामि ।
इति पंचोपचारैः संपूज्य ।

शिशुसमीपे गोमुखमानीय प्रसवं भावयित्वा ।

विष्णुं जिष्णुं महाविष्णूं प्रभविष्णुं महेश्वरम्‌ । अनेकरूप दैत्यांतं नमामि पुरुषोत्तमम्‌ ।
गवामंगेषु तिष्ठंति भुवनानि चतुर्दश । यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥
विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम्‌ । अनेकरूप दैत्यातं नमामि पुरूषोत्तमम्‌ ।

(बालक: १.आचार्य कडून आई कडे
    २.आई कडून वडिलां कडे
    ३.वडिलांनी आचार्य कडून आई कडे)

अपवित्रः पवित्रोवा______शुचिः ।

यस्मात्त्वमाधिजातोऽसि हृदाद्यंगात् शिशो मम ।
तस्मादात्मासि पुत्राख्यो भवा युष्मांञ्छरद् शतम् ।

मह्यं कृत गोमुखप्रसव भावनाख्यस्य कर्मणः पुण्याहं भवंतो ब्रुवंतु । अस्तु पुण्याहं ।

मह्यं कृत गोमुखप्रसव भावनाख्याय कर्मणे स्वस्तिं भवंतो ब्रुवंतु । आयुष्मते स्वस्ति ।

मह्यं कृत गोमुखप्रसव भावनाखयस्य कर्मणः ऋद्धिं भवंतो बुवंतु । कर्मृऋध्यताम्‌ ।

मह्यं कृत गोमुखप्रसव भावनाख्यस्य कर्मणः श्रीरस्विति भवंतो ब्रुवंतु । अस्तु श्रीः ।

मह्यं कृत गोमुखप्रसव भावनाख्यस्य कर्मणः कल्याणं भवंतो ब्रुवंतु । अस्तु कल्याणं ।

ततः तां गां दरिद्र ब्राम्हणाय विधिना दद्यात् ।

संकल्प - अर्कादि प्रीत्यर्थं गोवस्त्र स्वर्णे धान्यानि यथा शक्ति निष्क्रयद्वारा - प्रत्यक्ष वस्तु रूपेण वा दातुं अहं उत्सृज्ये ।

गवामंगेषु तिष्ठंति भुवनानि चतुदर्श ।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ।

शरण्यं सर्व लोकानां लज्जाया रक्षणं परम्‌ ।
सुवेशधारिवस्त्रत्वमतः शांतिं प्रयच्छ मे ।

हिरण्य गर्भ गर्भस्थं हेमबीजं विभावसोः ।
अनंत पुण्य दमथः शांतिं प्रयच्छ मे ।

धान्यं करोति दातारमिह लोके परत्र च ।
तस्मात्प्रदीयते धान्यमतः शांतिं प्रयच्छ मे ।

एतानि गो वस्त्र हिरण्य धान्यादि दानानि निष्क्रय द्वारा दानेन अर्कादि प्रीयंताम् ।

गोप्रसव देवता स्थापन -

विष्णु -
कौमोदकी पद्मशंख चक्रोपेतं चतुर्भुजं ।
नमामि विष्णुं देवशं कृष्णं गरूडवाहनम् ।
भो विष्णू इहागच्छ इह तिष्ठ । विष्णवे नमः । विष्णुं आवाहयामि ।

वरूण -
पाशहस्तं च वरुणं यादसां पतिमीश्वरम् ।
आवाहयामि यज्ञेस्मिन् पूजेयं प्रतिगृह्यताम ।
भो वरूण इहागच्छ इह तिष्ठ । वरुणाय नमः । वरूणं आवाहयामि ।

विष्णु वरुणाभ्यां नमः । इति मन्त्रेण षोडशोपचारै: संपूज्य ।

जपाकुसुम संकाशं काश्यपेयं महद्युतिं ।
तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं॥ सूर्याय नमः । सूर्यं आवाहयामि ।

दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।
नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं॥ सोमाय नमः । सोमं आवाहयामि ।

धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं ।
कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं॥ भौमाय नमः । भौमं आवाहयामि ।

प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं ।
सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं॥ बुधाय नमः । बुधं आवाहयामि ।

देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं॥ बृहस्पतये नमः । बृहस्पतिं आवाहयामि ।

हिमकुंद मृणालाभं दैत्यानां परमं गुरूं ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं॥ शुक्राय नमः । शुक्रं आवाहयामि ।

नीलांजन समाभासं रविपुत्रं यमाग्रजं ।
छायामार्तंड संभूतं तं नमामि शनैश्वरं॥ शनैश्चराय नमः । शनैश्चरं आवाहयामि ।

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं ।
सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं॥ राहवे नमः । राहुं आवाहयामि ।

पलाशपुष्प संकाशं तारका ग्रह मस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं॥ केतवे नमः । केतुं आवाहयामि ।

नवग्रह देवता पंचोपचारै: संपूज्य ।

इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः । (108 वारं जपेत्)

। मुख्य देवता स्थापनम् ।

पंच कलशं स्थापयेत् । (मध्य,पूर्व दिशा,दक्षिण दिशा,पश्चिम दिशा,उत्तर दिशा क्रमेण)

सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता ।
अनंत सस्य दात्री या तां नमामि वसुंधराम् । इति भृमिं स्पृष्ट्‌वा ।

या साम्यायकः सोमो राजायाः शोभना स्मृता ।
ओषध्यः प्रक्षिपाम्यत्र ता अद्य कलशार्चने । द्वौ धान्यराशीं कृत्वा ।

कलशस्य मुखे विष्णु कंठे रुद्रः समाश्रितः ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ।
कुक्षौतु सागराः सर्वे सप्तद्वीपा वसुंधरा ।
ऋग्वेदोथ यजुर्वेदो सामवेदोह्यर्वणः ।
अंगैश्च सहिता सर्वे कलशं तु समाश्रिताः ।
अत्र गायत्री सावित्री शांतिः पुष्टिकरी तथा ।
आयांतु मम शांत्यर्थ दुरितः क्षयकारकाः । कलशौ संस्थाप्य ।

गंगेच यमुने चैव गोदावरी सरस्वति ।
कावेरि नर्मदे सिंधो कुंभेऽस्मिन् सन्निधिं कुरु । कलशौ जलेन पूरयित्वा ।

मलयाचल संभूतं घनसारं मनोहरम् ।
ह्रदयानंदनं दिव्यं चंदनं प्रक्षिपाम्यहम् । कलशयोर्मध्ये गंधं प्रक्षिप्य ।

त्वं दूर्वेऽमृत जन्मासि वंदितासि सुरैरपि ।
सौभाग्य संतति करी सर्वकार्येषु शोभना । इति दूर्वाः ।

अश्वत्थोदुंबर प्लक्षचूतन्यग्रोध पल्लवाः ।
पंचभंगा इतिख्याताः सर्व कर्मसु शोभना । इति पंचपल्लवान् ।

फलेन फलितं सर्वं त्रैलोक्यं सचराचरम् ।
कलशेस्मिन् क्षिपामीदं सर्व कर्म फलप्रदम् । इति कलशद्वये पूगीफले ।

कनकं कुलिशं नीलं पद्मरागोथ मौक्तिकं ।
एतानि पंचरत्नानि कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति पंचरत्नानि ।

हिरण्य गर्भ गर्भस्थं हेमबीजो विभावसोः ।
अनंत पुण्य फलदं कुंभेऽस्मिन् प्रक्षिपाम्यहम् । इति हिरण्यम् ।

गव्यं क्षीरदधि तथा धृतं मधु च शर्करा ।
एतत्‌ पंचामृतशस्तं कुंभेस्मिन्‌ प्रक्षिपाम्यहम्‌ ॥ इति पंचामृतं ।

गोमूत्रं गोमयं क्षीरं दधिसर्पिर्यथाक्रमम्‌ ।
एतानि पंचगव्यानि कुंभेस्मिन्‌ प्रक्षिपाम्यहम्‌ । इति पंचगव्यं ।

सितं सूक्ष्मं सुखस्पर्ष मीशानादेः प्रियं सदा ।
वासोहि सर्व दैवत्यं देहालंकरणं परम् । इति वस्त्रेण (सूत्रेण वा) संवेष्ट्य ।

पूर्णपात्रमिदं दिव्यं सिततंडुल पूरितं ।
देवता स्थापनायैव कलशे स्थापयाम्यहम् । इति पूर्णपात्रे कलशद्वये विनस्य ।

कलशे वरुणं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ।
पाशहस्तं च वरुणं यादसांपतिमीश्वरं ।
आवाहयामि यज्ञेस्मिन् पूजनार्थं नमातिं तं ।
कलशे वरुण सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि

कलशे वरुणाय नमः । आवाहनार्थे अक्षतां समर्पयामि ।
श्री वरुणाय नमः । विलेपनार्थे चंदनं समर्पयामि ।
श्री वरुणाय नमः । हरिद्रां कुंकुमम् सौभाग्यं द्रव्यं समर्पयामि ।
श्री वरुणाय नमः । श्री सकल पूजार्थे अक्षतां समर्पयामि ।
श्री वरुणाय नमः । पुष्पं समर्पयामि ।
श्री वरुणाय नमः । तुलसीपत्रं बिल्वपत्रं च समर्पयामि ।
श्री वरुणाय नमः । धूप दीपं च समर्पयामि ।
श्री वरुणाय नमः । नैवेद्यार्थे गुड खाद्य नैवेद्यं समर्पयामि ।
औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः । नैवेद्यमध्ये प्राशनार्थे पानीयं समर्पयामि ।
पुनर्नैवेद्यं । औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि ।
श्री वरुणाय नमः । करोद्वर्तनार्थे चंदनं समर्पयामि ।
श्री वरुणाय नमः । मुखवासार्थे पूगीफल तांबुलं सुवर्णनिष्क्रिय दक्षिणां समर्पयामि ।
नमस्करोमि ।

पाशहस्तं च वरुणं यादसांपतिमीश्वरं ।
आवाहयामि यज्ञेस्मिन् पूजनार्थं नमामि तं ।
श्री वरुणाय नमः । मंत्रपुष्पांजलिं समर्पयामि ।

अनेन कृत पूजनेन अपांपति वरुणः प्रीयताम् ।

। देवता स्थापनम् ।

। मध्य कुंभ ।
रूद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः ।
त्रिशूल खट्‍वा वरदा भयपाणिर्नमामि ते । रुद्राय नमः । रुद्रं आवाहयामि ।

षोडशोपचारे पूजा झाल्यावर या कुंभास दर्भाचा स्पर्श करून महिम्नाचे एक आवर्तन त्यानंतर पूर्वेकडील, दक्षिणेकडील, पश्चिमेकडील व उत्तरेकडील कुंभावर वरुणाचे आवाहन करून स्थापना करावी . त्यानंतर पूर्वादिक्रमाने त्या त्या दिशांच्या कलशांना दर्भ लावून त्या त्या (खाली दिलेले) मंत्राचा कमीत कमी १०८, २८ वेळा जप करावा.

। पूर्व दिशा ।
इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।

। दक्षिण दिशा ।
आग्नेय पुरूषो रक्तः सर्व देवमयोऽव्ययः ।
धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमो नमः ।

। पश्चिम दिशा ।
अग्ने त्वं नः शिवस्त्राता वसुदाता सदा भव ।
नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन ।

। उत्तर दिशा ।
रक्षोहणं सुरवरं पायुं देवर्षिपूजितम् ।
सायुधं शक्तिसहितं वंदेऽरिष्टनिबर्हणम् ।

या कलशाच्या उत्तरेस सफेद तांदळाच्या २४ पाकळ्यांच्या दलांवर आणखी एक कलश विधिवत्त स्थापन करावा. या कलशावर पूर्णपात्र ठेवावे. त्या पूर्णपात्रात वरुण पूजा करावी.
कलशे वरुणाय नमः । पंचोपचारैः संपूज्य ।

यथा मेरुगिरेः शृंगे देवानामालयः सदा ।
तथा ब्रम्हादि देवानां गृहे मम स्थिरो भव ।
देवदानव संवादे मथ्यमाने महोदधौ ।
उत्पन्नोऽसि तदा कुंभ विधृतो विष्णुना स्वयम् ।
त्वत्तोये सर्वतीर्थानि देवाः सर्वे त्वयि स्थिताः ।
त्वयि तिष्टंति भूतानि त्वयि प्राणाः प्रतिष्टिताः ॥
शिवः स्वयं त्वमेवासि विष्णुस्त्वं च प्रजापतिः ।
आदित्या वसवो रुद्रा विश्वदेवाः सपैतृकाः॥

मुख्य देवता
निऋतिं पाशहस्तं च सर्वलोकैक पावनम् ।
नरवाहनमत्युग्रं वंदेहं कालिकाप्रियम् ।
निऋतये नमः । निऋतिं सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ।

अधि देवता
इंद्रःसुरपतिःश्रिष्ठो वज्र्हस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः॥
इंद्राय नमः । इंद्र सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ।

प्रत्यादि देवता
स्त्रीरूपाः पाश कलश हस्ता मकर वाहनाः ।
श्वेता मौक्तिक भूषाढ्या आपस्ताभ्यो नमो नमः ।
अदभ्यो नमः । अपः सांगं सपरिवारं सायुधं सशक्तिकं आवाहयामि ।

१. उत्तराषाढायै नमः । उत्तराषाढां आवाहयामि । २. श्रवणाय नमः श्रवणं आवाहयामि । ३. धनिष्ठायै नमः । धनिष्ठां आवाहयामि । ४. शततारकायै नमः । शततारकां आवाहयामि । ५. पूर्वाभाद्रपदायै नमः । पुर्वाभाद्रपदां आवाहयामि । ६. उत्तराभाद्रपदायै नमः । उत्तराभाद्रपदां आवाहयामि । ७. रेवत्यै नमः । रेवतीं आवाहयामि ८. अश्विन्यै नमः । अश्विनीं आवाहयामि । ९. भरण्यै नमः । भरणीं आवाहयामि । १०. कृत्तिकायै नमः । कृत्तिकां आवाहयामि । ११. रोहिण्यै नमः । रोहिणीं आवाहयामि । १२. मृगशीर्षाय नमः । मृगशीर्षं आवाहयामि । १३. आर्द्रायै नमः । आर्द्रां आवाहयामि । १४. पुनर्वसवे नमः । पुनर्वसुं आवाहयामि । १५. पुष्याय नमः । पुष्यं आवाहयामि । १६. आश्लेषायै नमः । आश्लेषां आवाहयामि । १७. मघायै नमः । मघां आवाहयामि । १८. पूर्वाये नमः । पूर्वां आवाहयामि । २२. स्वात्यै नमः । स्वातीं आवाहयामि । २३. विशाखायै नमः । विशाखां आवाहयामि । २४. अनुराधायै नमः । अनुराधां आवाहयामि ।

१. विश्वेभ्यो देवभ्यो नमः । विश्वान् देवान् आवाहयामि । २. विष्णवे नमः । विष्णुं आवाहयामि । ३. वसवे नमः । वसुन् आवाहयामि । ४. वरूणाय नम: । वरूणं आवाहयामि । ५. अजैकपादाय नमः । अजैकपादं आवाहयामि । ६. अहिर्बुध्न्याय नमः । अहिर्बुध्न्यं आवाहयामि । ७. पूष्णे नमः । पूषणं आवाहयामि । ८. अश्विभ्यां नमः । अश्विनौ आवाहयामि । ९. यमाय नमः । यमं आवाहयामि । १०. अग्नेय नमः । अग्निं आवाहयामि । ११. प्रजापतये नमः । प्रजापतिं आवाहयामि । सोमाय नमः । सोमं आवाहयामि । १३. रुद्राय नमः । रुद्रं आवाहयामि । १४. अदितये नमः । अदितिं आवाहयामि । १५. बृहस्पतये नमः । बृहस्पतिं आवाहयामि । १६. सर्पेभ्यो नमः । सर्पान् आवाहयामि । १७. पितृभ्यो नमः । पितृन् आवाहयामि । १८. भगाय नमः । भगं आवाहयामि । १९. अर्यमणे नमः । अर्यमणं आवाहयामि । २०. सवित्रे नमः । सवितारं आवाहयामि । २१ त्वष्ट्रे नमः । त्वष्टारं आवाहयामि । २२. वायवे नमः । वायुं आवाहयामि । २३. इंद्राग्नीभ्यो नमः । इंद्राग्नी आवाहयामि । २४ मित्राय नमः । मित्रं आवाहयामि ।

१. इंद्राय नमः । इंद्रं आवाहयामि । २. अग्नेय नमः । अग्निं आवाहयामि । ३. यमाय नमः । यमं आवाहयामि । ४. निऋतये नमः । निऋतिं आवाहयामि । ५. वरुणाय नमः । वरुणं आवाहयामि. । ६. वायवे नमः । वायुं आवाहयामि । ७. सोमाय नमः । सोम आवाहयामि । ८. ईशानाय नमः । ईशानं आवाहयामि ।

नवग्रह पीठस्य ईशान्य कलशं स्थापयित्वा सर्वोषामाश्रया भूमि०
देवदानव संवादे मथ्यमाने महोदधौ ।
उत्पन्नौऽसि तदा कुंभ विधृतो विष्णुना स्वयम् ।

। षोडशोपचार पूजनम् ।

तिथिर्विष्णुस्तथा वारो नक्षत्रं विष्णुरेवच । योगश्च करणं चैव सर्व विष्णुमयं जगत् । अद्येत्यादि वर्तमान एवं गुण विशेषण विशिष्टायां शुभ पुण्य तिथौ आवाहित देवता ध्यानावाहनादि षोडशोपचार पूजनम् करिष्ये ।

। अथ आसनविधि ।
पृथ्वीति मंत्रस्य मेरुपृष्ठ ऋषि: कूर्मो देवता सुतलं छंद: आसने विनियोग: ।
पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चासनम् ॥ इति आसनं विधाय ।

अपसर्पंतु ते भूता ये भूता भूमिसंस्थिता: ।
ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥
अपक्रामन्तु भूतानि पिशाचा: सर्वतो दिशम् ।
सर्वेषामविरोधेन पूजाकर्म समारभे ॥

। अथ षडङ्गन्यास: ।
ह्रदयाय नम: ।
शिरसे नम: ।
शिखायै नम: ।
कवचाय नम: ।
नेत्रत्रयाय नम: ।
अस्त्राय नम: ।

। अथ कलशशंखघंटापूजनम् ।

कलशस्य मुखे विष्णु: कंठे रुद्र: समाश्रित: ।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणा: स्मृता: ।
कुक्षौ तु सागरा: सर्वे सप्तद्वीपा वसुंधरा ।
ऋग्वेदोथ यजुर्वेद: सामवेदोह्यथवर्ण: ।
अंगैश्च सहिता सर्वे कलशं तु समाश्रिता: ।
अत्र गायत्रीसावित्री शांति: पुष्टोकरी तथा ।
आयांतु देवपूजार्थं दुरितक्षयकारका: ।

गंगे च यमुने चैव गोदावरि सरस्वति ।
नर्मदे सिंधु कावेरि जलेऽस्मिन्सन्निधिं कुरु ।
कलशाय नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ॥ धेनुमुद्रां प्रदर्श्य ।

शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता ।
पृष्ठे प्रजापति विद्यादग्रे गंगासरस्वती ॥
त्वं पुरा सागरोत्पन्नो विष्णुना विधृत: करे ॥
नमित: सर्वदेवैश्च पांचजन्य नमोऽस्तु ते ।
पांचजन्याय विद्महे पावमानाय धीमहि । तन्न: शंख: प्रचोदयात् ।
शंखाय नम: । गंधपुष्पं समर्पयामि ॥

आगमनार्थं तु दैवानां गमनार्थं तु रक्षसाम् ।
कुर्वे घंटारवं तत्र देवताहवानलक्षणम् ।
घंटायै नम: । गंधाक्षतपुष्पं समर्पयामि ।

भो दीप ब्रह्मरूपस्त्यं ज्योतिषां प्रभुरव्यय ।
यावत्पूजा समाप्ति: स्यात्तावत्त्वं सुस्थिरो भव ।
दीपदेवताभ्यो नम: गंधाक्षतपुष्पं समर्पयामि ।

अपवित्र: पवित्रो वा सर्वावस्थां गतोऽपि वा ।
य: स्मरेत्पुंडरीकाक्षं स बाह्याभ्यंतर: शुचि: ।
आत्मानं प्रोक्ष्य पूजाद्रव्याणि च संप्रोक्षेत् ।

श्रीआवाहित देवताभ्यो नम: ध्यायामि ।

आगच्छ देवदेवेश तेजोराशे जगत्पते ।
क्रियमाणां मया पूजां गृहण सुरसत्तम ॥
श्रीआवाहित देवताभ्यो नम: आवाहयामि । आवाहनार्थे अक्षतां समर्पयामि ।

नानारत्‍नसमायुक्तं कार्तस्वरविभूषितम् ।
आसनं देवदेवेश प्रीत्यर्थं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: आसनं समर्पयामि । आसनार्थे अक्षतां समर्पयामि ।

पाद्यं गृहाण देवेश सर्वक्षेमसमर्थ भो: ।
भक्त्या समर्पितं देव लोकनाथ नमोऽस्तु ते ।
श्रीआवाहित देवताभ्यो नम: पाद्यं समर्पयामि ।

नमस्ते देवदेवेश नमस्ते धरणीधर ।
नमस्ते जगदाधार अर्घ्यं न: प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: अर्घ्यं समर्पयामि ।

कर्पूरवासितं तोयं मंदाकिन्या: सामाह्रतम् ।
आचम्यतां जगन्नाथ मया दत्तं हि भक्तित: ।
श्रीआवाहित देवताभ्यो नम: आचमनीयं समर्पयामि ।

गङ्गासरस्वतीरेवापयोष्णीनिर्मदाजलै: ।
स्नापितोऽसि मया देव शांतिं कुरुष्व मे ।
श्रीआवाहित देवताभ्यो नम: स्नानीयं समर्पयामि ।

कामधेनो: समुद्भुतं देवर्षिपितृतृप्तिदम् ।
पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: पय:स्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।

चंद्रमंडलसंकाशं सर्वदेवप्रियं दधि ।
स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: दधिस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।

आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्टितम्
आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: घृतस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।

सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु ।
स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ।
श्रीआवाहित देवताभ्यो नम: मधुस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।

इक्षुदंडसमुद्भुतदिव्यशर्करया हरिम् ।
स्नापयामि सदा भक्त्या प्रीतो भव सुरेश्वर ।
श्रीआवाहित देवताभ्यो नम: शर्करास्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।

कर्पूरैलासमायुक्तं सुगंधिद्र्व्यसंयुतम्गंधोदकं मया दत्तं स्नानार्थं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: गंधोदकस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।

श्रीआवाहित देवताभ्यो नम: सर्वोपचारार्थे गंधाक्षतपुष्पं तुलसीपत्रं समर्पयामि ।

श्रीआवाहित देवताभ्यो नम: हरिद्रां कुंकुमं समर्पयामि ।
श्रीआवाहित देवताभ्यो नम: धूपं समर्पयामि ।
श्रीआवाहित देवताभ्यो नम: दीपं दर्शयामि ।

श्रीआवाहित देवताभ्यो नम: नैवेद्यार्थे पंचामृतशेषनैवेद्यं च समर्पयामि ।
प्राणाय नम: । अपानाय नम: । व्यानाय नम: । उदानाय नम: । समानाय नम: । ब्रह्मणे नम: ।
उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि ।
श्रीआवाहित देवताभ्यो नम: मुखवासार्थे पूगीफलतांबूलं समर्पयामि ।
श्रीआवाहित देवताभ्यो नम: सुवर्णनिष्क्रयदक्षिणां समर्पयामि ।
अनेन कृतपूर्वपूजनेन तेन श्रीआवाहित देवता: प्रीयंताम्।
उत्तरे निर्माल्यं विसृज्य अभिषेकं कुर्यात्।

सुरास्त्वामभीषिञ्चिन्तु ब्रह्माविष्णुमहेश्वरा: ।
वासुदेवो जगन्नाथस्तथा सङ्कर्षणो विभु: ॥१॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान्यमो वै निऋतिस्तथा ॥ २ ॥
वरुण: पवनश्चैव धनाध्यक्षस्तथा शिव: ।
ब्रह्मणा सहिता: सर्वे दिक्पाल: पान्तु ते सदा ॥ ३ ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टि: श्रद्धा क्रिया मति: ।
बुद्धिर्लज्जा वपु: शान्ति: कान्तिस्तुष्टिश्च मातर: ॥४॥
एतास्त्वामभिषिञ्चन्तु देवपत्‍न्य: समागता: ॥
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजा: ॥५॥
ग्रहास्त्वामाभिषिञ्चन्‍तु राहु: केतुश्च तर्पिता: ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगा: ॥६॥
ऋषयो मनवो गावो देवमातर एव च ।
देवपत्‍न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणा: ॥७॥
अस्त्राणी सर्वशस्त्राणि राजानो वाहनानि च ।
औषधानि च रत्‍नानि कालस्यावयवाश्च ये ॥८॥
सरित: सागरा: शैलास्तीर्थानि जलदा नदा: ।
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥९॥

श्रीआवाहित देवताभ्यो नम: अभिषेकस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।

अनन्तरं शंखोदकस्नानं कृत्वा अभ्यंगस्नानं कुर्यात् ।
काश्मिरागरुकस्तूरीकर्पूरमलयान्वितम् ।
उद्बर्तनं मया दत्तं स्नानार्थं प्रतिगृह्यताम् । मांगलिकस्नानं उष्णोदकस्नानं कुर्यात् ।

सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे ।
मयोपपादिते तुभ्यं वाससि प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: । वस्त्रं समर्पयामि ।

देव नमस्तेऽस्तु त्राहिं मां भवसागरात् ।
ब्रह्मसूत्रं सोत्तरीयं गृहाण पुरुषोत्तम ।
श्रीआवाहित देवताभ्यो नम: । वस्त्रोपवस्त्रार्थे यज्ञोपवीतं समर्पयामि ।

श्रीखंडं चन्दनं दिव्यं गंधाढ्यं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यतम् ।
श्रीआवाहित देवताभ्यो नम: । चंदनं समर्पयामि ।

अक्षतास्तंडुला: शुभ्रा: कुंकुमेन विराजिता: ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ।
श्रीआवाहित देवताभ्यो नम: । सर्वाभरण अलंकर्नार्थे अक्षतान्समर्पयामि ।

हरिद्रास्वर्णवर्णाभा सर्वसौभाग्यदायिनी ।
सर्वालंकारमुख्या हि देवि त्वं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: । हरिद्रा समर्पयामि ।

हरिद्राचूर्णसंयुक्तं कुंकुमं कामदायकम् ।
वस्त्रालंकरणं सर्वं देवि त्वं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: । कुंकुमं समर्पयामि ।

कज्जलं कामदं रम्यं कामिनीकामसंभवम् ।
नेत्रयोर्भूषणार्थाय कज्जलं प्रतिगृह्यताम् ।
श्रीदेव्यै नम: । कज्जलं समर्पयामि ।

उदितारुणसंकार्श जपाकुसुमसन्निभम् ।
सीमन्तभूषणार्थाय सिंदूरं प्रतिगृह्यताम् ।
श्रीदेव्यै नम: । सिंदूरं समर्पयामि ।

मांगल्यतंतुमणिभिर्मुक्ताफलविराजितम् ।
कंठस्य भूषणार्थाय कंठसूत्रं प्रगृह्यताम् ।
श्रीदेव्यै नम: कंठसूत्रं समर्पयामि ।

काचस्य निर्मितं दिव्यं कंकणं च सुरेश्वरि ।
हस्तालंकरणार्थाय कंकणं प्रतिगृह्यताम् ।
श्रीदेव्यै नम: । कंकणं समर्पयामि ।

ज्योत्सनापते नमस्तुभ्यं नमस्ते विश्वरूपिणे ।
नानापरिमलद्र्व्याणी गृहाण परमेश्वर ।
श्रीआवाहित देवताभ्यो नम: । नाना परिमलद्रव्याणी समर्पयामि ।

माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभो ।
मया ह्रतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् ।
सेवंतिकाबकुलचंपकपाटलाब्जै पुन्नागजातिकरवीररसाल पुष्पै: ।
बिल्वप्रवालतुलसीदलमालतीभि: त्वां पूजयामि जगदीश्वर मे प्रसीद ।
श्रीआवाहित देवताभ्यो नम: । विविधपुष्पाणि समर्पयामि ।

वनस्पतिरसोद्भूतो गंधाढ्यो गंध उत्तम: ।
अघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ।
श्रीआवाहित देवताभ्यो नम: । धूपं समर्पयामि ।

आज्यं सुवर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्र्यैलोक्यतिमिरापह ॥
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयात्घोरात्दीपोऽयं प्रतिगृह्यताम्॥
श्रीआवाहित देवताभ्यो नम: । दीपं समर्पयामि ।

नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु ।
ईप्सितं मे वरं देहि परत्रं च परां गतिम्।
शर्कराखंडखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्यभॊज्यं च नैवेद्यं प्रतिगृह्यताम्॥
श्रीआवाहित देवताभ्यो नम: । यथा संभव पुरत: स्थापित नैवेद्यं समर्पयामि ।

औं प्राणाय स्वाहा । औं अपानाय स्वाहा । औं व्यानाय स्वाहा । औं उदानाय स्वाहा । औं समानाय स्वाहा । औं ब्रह्मणे स्वाहा।

मध्ये पानीयं समर्पयामि ।
औं प्राणाय स्वाहा । औं अपानाय स्वाहा । औं व्यानाय स्वाहा । औं उदानाय स्वाहा । औं समानाय स्वाहा । औं ब्रह्मणे स्वाहा।

उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालन समर्पयामि ।

श्रीआवाहित देवताभ्यो नम: । करोद्वर्तनार्थे चंदनं समर्पयामि ।

पूगीफूलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
कर्पूरैलासमायुक्तं तांबूलं प्रतिगृह्यतम्।
श्रीआवाहित देवताभ्यो नम: । तांबूलं समर्पयामि ।

फलेन फलितं सर्व त्रैलोक्यं सचराचरम् ।
तस्मात्फलप्रदानेन सफला स्युर्मनोरथा: ॥
श्रीआवाहित देवताभ्यो नम: । विविधफलानि नारीकेलफलं च समर्पयामि । नमस्करोमि ।

हिरण्यगर्भगर्भस्य हेमबीजं विभोवसो: ।
अनंतपुण्यालदमत: शांतिं प्रयच्छ मे ॥
श्रीआवाहित देवताभ्यो नम: महादक्षिणां समर्पयामि।

चंद्रादित्यौ च धरणिर्विद्युदग्निस्तथैव च ।
त्वमेव सर्वज्योतींषि आर्तिक्यं प्रतिगृहय्ताम्॥
श्रीआवाहित देवताभ्यो नम: । महानीरांजनदीपं समर्पयामि ।

कर्पूरगौरं करूणावतारं संसारसारं भुजगेंद्रहारम्।
सदावसंतं ह्रदयारविंदे भवं भवानीसहितं नमामि ॥
श्रीआवाहित देवताभ्यो नम: । कर्पूरार्तिक्यदीपं समर्पयामि ।
नमस्करोमि ।

यानि कानि च पापानि जन्मांतरकृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिण पदे पदे ॥
श्रीआवाहित देवताभ्यो नम: । प्रदक्षिणां समर्पयामि ।

नम: सर्वाहितार्थाय जगदाधारहेतवे ।
साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृत: ।
श्रीआवाहित देवताभ्यो नम: । नमस्कारं समर्पयामि ।

औं यज्ञेन्यज्ञमयजंत्‌ देवास्तानि धर्माणी प्रथम्यासन् ।
ते हं नाकं महिमान: सचंत यत्र पूर्वेसाध्या: संतिदेवा: ।
श्रीआवाहित देवताभ्यो नम: । मंत्रपुष्पं समर्पयामि ।

आवाहनं न जानामि न जानामि तवार्चनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥ १ ॥
मंत्रहीनं क्रीयाहीनं भक्तिहीनं सुरेश्वर ।
यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ २ ॥
रूपं देहि जयं देहि यशो देहि द्बिषो जहि ।
पुत्रान्देहि धनं देहि सर्वान्कामांश्च देहि मे ॥ ४ ॥
यस्य स्मृत्या च नामोक्त्या तप: पूजाक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥ ५ ॥
श्रीआवाहित देवताभ्यो नम: । प्रार्थना समर्पयामि ।

अनेनकृत षोडशोपचारपूजनेन तेन श्रीआवाहित देवता: प्रीयताम् ।

। अग्निमुख / स्थंडिलकर्म ।

यजमान हस्तप्रमाणं चतुरस्त्रं चतुरंगुलोन्नतं स्थंडिलं विरच्य ।
स्थंडिलं गोमयेन उपलिप्य पंचगव्येन प्रोक्ष्य दक्षिणे अष्टौ उदीच्यं व्दे प्रतीच्यां चतुः प्राच्यां अर्धं इति अंगुलानि त्यक्त्वा ।
दक्षिणोपक्रमामुदक्संस्थां प्रादेशमात्रां एकां लेखां तस्या दक्षिणोत्तरयोः प्रागायते प्रादेशसंमिते व्दे लेखे लिखित्वा ।
तयोर्मध्ये परस्परं असंसृष्टाः प्रागायताः प्रादेश स्मितास्तिस्त्र इति षड् लेखां यज्ञियशकलमूलेन दक्षिण हस्तेन उल्लिख्य ।
तच्छकलं उदग अग्रं निधाय स्थंडिलं अद्भिः अभ्युक्ष्य शकलं भंक्त्वा आग्नेयां निरस्य पाणिं प्रक्षाल्य वाग्यतो भवेत् ।
ततस्तैजसेनासंभवे मृण्मयेनवा पात्रयुग्मेन संपुटीकृत्य सुवासिन्या श्रोत्रीयागारात्स्वगृहाद्वसमृद्धं निर्धूममग्निं आह्रतं स्थंडिलादाग्नेय्यां निधाय । अग्निं आह्रत्य ।

एह्येहि सर्वामरहव्यवाह मुनिप्रवर्यैरभितोभिजुष्ट । तेजोवतां लोकगणेन सार्ध्दं ममाध्वरं पाहि कवे नमस्ते । आच्छादनं दूरिकृत्य ।
वैश्वानर नमस्तेस्तु हुताशन नमोऽस्तुते । देवानां प्रीणनार्थाय तिष्ठात्र मम स्थंडिले । आत्माभिमुखं कृत्वा वरद नाम अग्निं प्रतिष्ठापयामि ।
प्रोक्षतेंधनानि निक्षिप्य । वेणु धमन्यां प्रबोध्य ध्यायेत् ।

इष्टां शक्तिं स्वस्तिकाभितिमुच्चै र्दीघैर्दोर्भिर्धारयंतं जपाभम् ।
हेमाकल्पं पद्मसंस्थं त्रिनेत्र ध्यायेत् वह्निं बद्धमौलिं जटाभिः ।
सप्तहस्तश्चतुः श्रृंगः सप्तजिव्हो व्दिशीर्षकः ।
त्रिपात्प्रसन्न वदनः सुखासीनः शुचिस्मितः ।
स्वाहांतु दक्षिणे पार्श्वे देविं वामे स्वधां तथा ।
बिभ्रद्दक्षिण हस्तैस्तु शक्तिमन्नं स्रुचं स्त्रुवं ।
तोमरं व्यंजनं वामैर्घृतपात्रं च धारयन् ।
मेषारूढो जटाबद्धो गौरवर्णो महौजसः ।
धूम्रध्वजो लोहिताक्षः सप्तार्चिः सर्वकामदः ।
आत्माभिमुखमासीन एवं रूपो हुताशनः ।
अग्ने वैश्वानर शांडिल्यगोत्र मेषध्वज प्राङ्‌मुखो देव मम संमुखो वरदो भव ।

। नवग्रह आवाहन ।

जपाकुसुम संकाशं काश्यपेयं महद्दुतिं ।
तमोरीं सर्व पापघ्नं प्रणतोऽस्मि दिवाकरम् ।
कलिंग देशोद्भव काश्यपसगोत्र भो सूर्य इहागच्छ इह तिष्ठ । सूर्याय नमः । सूर्यं आवाहयामि ।

दधिशंख तुषाराभं क्षीरोदार्णव संभव ।
नमामि शशिनं सोमं शंभोर्मुकुट भूषणं ।
यमुना तीरोद्भव आत्रेयसगोत्र भो सोम इहागच्छ इह तिष्ठ । सोमाय नमः । सोमं आवाहयामि ।

धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् ।
कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम् ।
अवंति देशोद्भव भारद्वाजसगोत्र भो भौम इहागच्छ इह तिष्ठ । भौमाय नमः । भौमं आवाहयामि ।

प्रियंगु कलिका श्यामं रूपेणा प्रतिमं बुधं ।
सौम्यं सौम्य गुणोपेतं तं बुधं प्रणमाम्यहम् ।
मगध देशोद्भव आत्रेयसगोत्र भो बुध इहागच्छ इह तिष्ठ । बुधाय नमः । बुधं आवाहयामि ।

देवानांच ऋषिणांच गुरुं कांचन संन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ।
सिंधु देशोद्भव आंगिरसगोत्र भो बृहस्पति इहागच्छ इह तिष्ठ । बृहस्पतये नमः । बृहस्पतिं आवाहयामि ।

हिमकुंद मृणालाभं दैत्यानां परमं गुरुं ।
सर्व शास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ।
भोजकटक देशोद्भव भार्गवसगोत्र भो शुक्र इहा गच्छ इह तिष्ठ । शुक्राय नमः । शुक्रं आवाहयामि ।

नीलांजन समाभासं रविपुत्रं यमाग्रजम् ।
छायामार्तंड संभूतं तं नमामि शनैश्चरम् ।
सौराष्ट्र देशोद्भव काश्यपसगोत्र भो शनैश्चर इहा गच्छ इह तिष्ठ । शनैश्चराय नमः । शनैश्चरं आवाहयामि ।

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् ।
सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम् ।
राठिनापुरोद्भव पैठीनसगोत्र भो राहू इहा गच्छ इह तिष्ठ । राहवे नमः । राहुं आवाहयामि ।

पलाशपुष्प संकाशं तारकाग्रह मस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतु प्रणमाम्यहम् ।
अंतर्वेदी समुद्भवं जैमिनिसगोत्र भो केतू इहा गच्छ इह तिष्ठ । केतवे नमः । केतुं आवाहयामि ।

रुद्रोदेवो वृषारूढश्चतुर्बाहु स्त्रिलोचनः ।
त्रिशूल खट्‌वा वरदा भयपाणिर्नमामि ते ।
ईश्वराय नमः । ईश्वरं आवाहयामि ।

सर्व मंगल मांगल्ये शिवे सर्वार्थ साधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते ।
उमायै नमः । उमां आवाहयामि ।

रक्तांबर बर्हिवाहं चतुर्बाहुं षडानन ।
कुक्कुट ध्वज घंटा शक्त्युपेतं प्रणमाम्यहम् ।
स्कंदाय नमः स्कंद आवाहयामि ।

कौमोदकी पद्मशंख चक्रोपेतं चतुर्भुजं ।
नमामि पुरुषं देवं पन्नगाशन वाहनम् ।
नारायणाय नमः । नारायणं आवाहयामि ।

रक्तवर्णश्चतुर्बाहुं हंसारूढश्चतुर्मुखः ।
पद्माक्ष सूत्र वरदा भय पाणीर्नमामि तं ।
ब्रह्मणे नमः । ब्रह्माणं आवाहयामि ।

इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।
इंद्राय नमः । इंद्रं आवाहयामि ।

दंडहस्तं यमं देवं महामहिष वाहनम् ।
वैवस्वतं पितृपतिं नौमि नित्यं महाबलम् ।
यमाय नमः । यमं आवाहयामि ।

कराल वदनं भीमं पाश दंडधरं सदा ।
सर्पवृश्चिक रोमाणं तं कालं प्रणमाम्यहम् ।
कालाय नमः । कालं आवाहयामि ।

उदीच्य वेषः सौम्यश्च लेखनी पत्र संयुतः ।
चित्रगुप्तो लिपिकरस्तस्मै नित्यं नमो नमः ।
चित्रगुप्ताय नमः । चित्रगुप्तं आवाहयामि ।

आग्न्येः पुरुषोरक्तः सर्व देव मयोऽव्ययः ।
धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमो नमः ।
अग्नये नमः । अग्निं आवाहयामि ।

स्त्रीरूपाः पाश कलश हस्ता मकर वाहनाः ।
श्वेता मौक्तिक भूषाढ्या अद्‌भ्यस्ताभ्यो नमो नमः ।
अद्‌भ्यो नमः । अपः आवाहयामि ।

सवेषामाश्रया भूमिर्वराहे समुद्धृता ।
अनंत सस्य दात्री या तां नमामि वसुंधराम् ।
भूम्यै नमः । भूमिं आवाहयामि ।

कौमोदकी गदापद्म शंखोपेतं चतुर्भुजं ।
नमामि विष्णुं देवेशं कृष्णं गरुडवाहनं ।
विष्णवे नमः । विष्णुं आवाहयामि ।

चतुर्दंत गजारूढं वज्रांकुश धरं सुरं ।
शचीपति नौमि नित्यं नानाभरणं भूषितं ।
इंद्राय नमः । इंद्रं आवाहयामि ।

शक्रप्रिया या संतान मंजरी वरदायुधा ।
इंद्राणी द्विभुजा देवी तस्मै नित्यं नमो नमः ।
इंद्राण्यै नमः । इंद्राणीं आवाहयामि ।

स्रुवाक्षमाला करक पुस्तकाढ्यं चतुर्भुजम् ।
प्रजापतिं हंसयान मेकवक्त्रं नमामि तं ।
प्रजापतये नमः । प्रजापतिं आवाहयामि ।

अनंतो वासुकिश्चैव कालियो मणिभद्रकः ।
शंखश्च शंखपालश्च कर्कोटक धनंजयौ ।
धृतराष्ट्रश्च ये सर्पास्तेभ्यो नित्यं नमो नमः ।
सर्पेभ्यो नमः । सर्पान् आवाहयामि ।

यज्ञाध्यक्षश्चतुर्मूर्तिर्वेदावासः पितामहः ।
पद्मयोनिश्चतुर्वक्त्रस्तस्मै नित्यं नमो नमः ।
ब्रह्मणे नमः ब्रह्माणं आवाहयामि ।

अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः ।
सर्व विघ्न हरस्तस्मै गणाधिपतये नमः ।
गणपतये नमः । गणपतिं आवाहयामि ।

तामग्नि वर्णां तपसाज्वल्म्तीं सर्व कामदां ।
भक्तानां वरदां नित्यं दुर्गादेवीं नमाम्यहं ।
दुर्गायै नमः । दुर्गां आवाहयामि ।

वरदान ध्वजधरो धावध्दरिण पृष्ठगः ।
धुम्रवर्णश्चयो वायुस्तस्मै नित्यं नमो नमः ।
वायवे नमः । वायुं आवाहयामि ।

चंद्रार्कौपेतमाकाशं षंधंनीलोत्पलप्रभं ।
नीलांबर दरं चैव तस्मै नित्यं नमो नमः ।
आकाशाय नमः । आकाशं आवाहयामि ।

सर्वैद्यावश्विनौदेवौ द्विभुजौ शुक्लवर्णकौ ।
सुधाकलश संयुक्तौ वंदे करक धारिणौ ।
अश्विभ्यां नमः । अश्विनौ आवाहयामि ।

शूलव्याल कपाल दुंदुभिधनुर्घंटासि चर्मायुधो ।
दिग्वासा असितः सुदंष्ट्रभृकुटी वक्राननः कोपनः ।
सर्पव्रात युतांग ऊर्ध्व चिकुरस्त्रक्षोऽहि कौपिनको ।
यः स्यात्‌क्षेत्रपतिः सनोस्तु सुखदस्तस्मै नमः सर्वदा ।
क्षेत्रपालाय नमः । क्षेत्रपालं आवाहयामि ।

वास्तोष्पते नमस्तुभ्यं भूशैय्या भिरत प्रभो ।
प्रसीद पाहि मां देव सर्वारिष्टं विनाशय ।
वास्तोष्पतये नमः । वास्तोष्पतिं आवाहयामि ।

इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ।
इंद्राय नमः । इंद्रं आवाहयामि ।

आग्नेयः पुरुषोरक्तः सर्व देव मयोऽव्ययः ।
धूम्रकेतू रजोऽध्यक्शस्तस्मै नित्यं नमो नमः ।
अग्नये नमः । अग्निं आवाहयामि ।

दंडहस्तं यमं देवं महामहिष वाहनम् ।
वैवस्वतं पितृपतिं नौमि नित्यं महालबम् ।
यमाय नमः । यमं आवाहयामि ।

निऋतिं खङ्गहस्तं च सर्व लोकैक पावनम् ।
नरवाहनमत्युग्रं वंदेऽहं कालिकाप्रियं ।
निऋतये नमः । निऋतिं आवाहयामि ।

वरुणं पाशहस्तंच यादसांपतिमीश्वरं ।
अपांपति महं वंदे देवं मकर वाहनम् ।
वरुणाय नमः । वरुणं आवाहयामि ।

अनाकारो महौजाश्च यश्चादृष्ट गतिर्दिवि ।
जगत्पूज्यो जगत्प्राणस्तं वायुं प्रणमाम्यहम् ।
वायवे नमः । वायुं आवाहयामि ।

सर्व नक्षत्र मध्ये तु सोमो राजा व्यवस्थितः ।
तस्मै नक्षत्रपतये देवाय सततं नमः ।
सोमाय नमः । सोमं आवाहयामि ।

सर्वाधिपो महादेव ईशानश्चंद्र शेखरः ।
शूलपाणिर्विरूपाक्षस्तस्मै नित्यं नमो नमः ।
ईशानाय नमः । ईशानं आवाहयामि ।

आदित्यादि नवग्रह देवतोभ्यो नमः । इति मन्त्रेण षोडषोपचार पूजां कुर्यात ।

। अन्वाधान, पात्रासाधनम् ।

अन्वाधान

समिव्दयं आदाय क्रियमाणे सनवग्रहमख मूला जननशांत्याख्यस्य कर्मणे देवता परिग्रहार्थ अन्वाधानं करिष्ये ।

अस्मिन‌ अन्वाहित अग्नौ जातवेद समग्निं इध्मेन प्रजापतिं च आघार देवते आज्येन अग्निषोमौ चक्षुषी आज्येन अत्र प्रधानं गणपतिं वराहुतिं आज्येन ।

पुनरत्र प्रधानं - गोमुख प्रसव ।

अपः - द्वत्रिंशत संख्याकाभिः (३२) संयुक्त दधि मद्वाज्याहुतिभिः यक्ष्ये ।
विष्णुं - अष्टाभिः संख्याकाभिः (८) पूर्वोक्त द्रव्याहुतिभिः यक्ष्ये ।
यक्ष्माणं - अष्टचत्वारिंशत संख्याकाभिः (४८) पूर्वोक्त द्रव्याहुतिभिः यक्ष्ये ।
केवल नवग्रह - आदित्यादि नवग्रहान् १-१ संख्याकाभिः पूर्वोक्त द्रव्याहुतिभिः यक्ष्ये ।

पुनरत्र प्रधान

आदित्यादि नवग्रह देवताः एताः प्रधान देवताः प्रत्येकं प्रतिद्रव्य अष्टाविंशति / अष्ट-अष्ट अन्यतर संख्याहुतिभिः यथालाभं अर्कादि समित्तंडुल आज्याहुतिभिः यक्ष्ये ।
अधिदेवता प्रत्याधिदेवताश्च प्रत्येक प्रतिद्रव्यं अष्टाष्ट (८-८) चतुश्चतुः (४-४) अन्यतर संखाहुतिभिः यथालाभं पूर्वोक्त द्रव्याहुतिभिः यक्ष्ये ।
विनायकदि क्रतु सादगुण्यदेवताः इंद्रादि क्रतुसंरक्षक देवताश्च प्रत्येक प्रतिद्रव्यं चतुश्चतुः (४-४) द्वाभ्यां (२-२) अन्यतर संख्याहुतिभिः यक्ष्ये ।

पुनरत्र प्रधानं - (मुला नक्षत्र देवता अन्वाधान)

निऋति देवताः एताः प्रधान देवताः प्रत्येकं प्रतिद्रव्यं अष्टोत्तरशत १०८/ अष्टाविंशति २८ संख्याहुतिभिः घृतसंमिश्र दुग्धाक्त तंडुल समिद् आज्य तंडुल द्र्व्याहुतिभिः यक्ष्ये ।
इंद्रं अष्टाविंशति २८ / अष्ट ८ संख्याहुतिभिः पूर्वोक्त द्र्व्याहुतिभिः यक्ष्ये ।
अपः अष्टाविंशति २८/ अष्ट ८ संख्याहुतिभिः पूर्वोक्त द्र्व्याहुतिभिः यक्ष्ये ।
उत्तराषाढादि / विश्वेदेवादि चतुर्विशति देवताः प्रत्येक नाम मंत्रेण अष्ट ८/ चतुरः ४ संख्याहुतिभिः दुग्धाक्त तंडुल द्र्व्याहुतिभिः यक्ष्ये ।
रक्षोहणं नाम मंत्रेण अष्टोत्तरशत १०८ सतिल मिश्र तंडुलाहुतिभिः यक्ष्ये ।
सवितारं दुर्गा त्रंब्यकं कवीन् दुर्गा वास्तोष्पतिं अग्नि क्षेत्राधिपतिं मित्रावरुणौ अग्निं च नाम्रा प्रत्येकं अष्टाष्ट संख्याहुतिभिः सतिल मिश्र तंडुल द्रव्याहुतिभिः यक्ष्ये ।
श्रियं नाम मंत्रेण विंशत्युत्तरशत १२० संख्याहुतिभिः सतिल मिश्र तंडुल द्र्व्याहुतिभिः यक्ष्ये ।
सोमं त्रयोदशवारं नाममंत्रेण दुग्धाक्त तंडुलाहुतिभिः यक्ष्ये ।
रुद्रं चतुर्गृहीतेन आज्येन यक्ष्ये ।
अग्निं वायुं सूर्य प्रजापतिं च एक एक आज्याहुत्या यक्ष्ये ।

शेषेण स्विष्टकृतं इध्मसन्नहनेन रुद्रं अयासं अग्निं देवान् विष्णुं अग्निं वायुं सूर्यं प्रजापतिं च एताः प्रायश्चित्त देवता आज्येन ज्ञाताज्ञात दोष निबर्हणार्थ त्रिवारमग्निं मरुतश्चाज्येन विश्वान् देवान् संस्त्रावेण अंगदेवताः प्रधानदेवताः सर्वाः सन्निहितः संतु संगोपांगेन कर्मणा सद्यो यक्षे ।
प्रजापतये नमो नमः । प्रजापतय इदं न मम ।

इध्माबर्हिषोश्च सनाहनं ।

पात्रासाधनम्

उत्तरास्तीर्णेषु दर्भेषु दक्षिणसव्य पाणिभ्यां क्रमेण दधि मध्वाज्य स्थाली, तंडुल स्थाली घृत संमिश्र द्ग्धाक्त तंडुल स्थाली, तिल मिश्र तंडुल स्थाली, प्रोक्षणी, दर्वी, स्त्रुवा, प्रणिता, आज्यपात्र, इध्मा, बर्हि इति द्वे द्वे उदगपवर्ग प्राक्संस्थं न्युब्जान्या सादयेत् ।

ततः प्रोक्षणी पात्रं उत्तानं कृत्वा तत्रानंतर्गत साग्रसम स्थूल प्रादेशमात्रे कुशव्दयरुपे पवित्रे निधाय ।
शुध्दाभिरद्भिस्तत्पात्रं पूरयित्वा गंधाक्षतान् क्षिप्त्वा हस्तयोरंगुष्टोप कानिष्टकाभ्यां उत्तानाभ्यां उदगग्रे पृथक् पवित्रे धृत्वा अपस्त्रिरुत्पूय सर्वाणि पात्राणि उत्तानानि कृत्वा ।
इध्मंच विस्त्रस्य सर्वाणि पात्राणि त्रिः प्रोक्षेत् ।
ता आपः किंचित् कमंडलौ क्षिपेत् इति इत्येके।

प्रणीता पात्र अग्नीं प्रत्यङनिधाय ।
तत्र प्रागग्ने पवित्रे निधाय ।
उत्पूताभिरद्भिस्तत्पात्रं पूरयित्वा गंधाक्षतान् निक्षिप्य ।
मुखसमं उद्धत्य । औं प्रणय ।
अग्ने उत्तरतो दर्भेषु निधाय ।
ते पवित्रे गृहित्वा अन्यैः दर्भैः आच्छादयेत् ।
ते पवित्रे आज्यपात्रे निधाय ।
तस्मिन् आज्यपात्रं पुरतः संस्थाप्य तस्मिन् आज्यं आसिच्य ।
अग्नेः उत्तरतः स्थित अंगारान् भस्मनासह अग्नेः उदग् परिस्तरणात् बहिर्निरुह्य ।
तेष्व आज्यपात्रं अधिश्रित्य ।
ज्वलता दर्भोल्मुकेन आवज्वल्य ।
अंगुष्टपर्व मात्रं प्रक्षालित दर्भाग्न द्व्यं आज्ये प्रक्षिप्य ।
अग्ने: उदग् आस्तिर्णेषु दर्भेषु पात्रे दधि मध्वाज्य, तंडुल, घृत मिश्रित दुग्धाक्त तंडुल, दुग्धाक्त तंडुल, तिल मिश्रित तंडुल पृथक पृथक पुरयित्वा ।
पुनर्ज्वलता तेनैव दर्भोल्मुकेन त्रि: पर्याग्निं कृत्वा तत: उल्मुक निरस्य अप: स्पृष्टवा आज्यपात्रं भुविकषन् निवोदगुद्वास्य ।
अग्नौ प्रास्य तत्रस्थमेव आज्यं पवित्राभ्यां ।
स्कंदाय नम: । स्कंदाय इदं न ममं ।

सर्पिरेतस्त्पवित्राभ्यां यज्ञार्ह मनवस्करम् ।
करोम्युत्पुयकिरणै: सूर्यस्य सवितुर्वसो: ।
इति प्रागुत्पुनाति सन्मंत्रेण द्विस्तूष्णीम् पवित्रे अद्धि: प्रोक्ष्य अग्न्यावनुहरेत्तुष्णीं ।
स्कंदाय नम: । स्कंदाय इदं न मम् ।
तत आत्मन: अग्न्तो भूमिं प्रोक्ष्य तत्र बर्हि: सन्नहनीं रज्जुं उदगग्रां प्र्सार्य तस्यां बर्हि: प्रागग्नं उअदग्पवर्ग अविरलं आस्तीर्य तस्मिन् आज्यपात्रं निधाय स्त्रुवादि संमार्जयेत ।
दक्षिण हस्ते स्त्रुवं दर्वी गृहीत्वा सव्येन कांश्चिद्दर्भानादाय सहैवाग्नौ प्रताप्य दर्वी आज्यपात्रस्य उत्तरतो निधाय स्त्रुवं वाम हस्ते गृहीत्वा दक्षिण हस्तेन स्त्रुवस्य बिलं दर्भाग्रै: प्रागादि प्रागवर्ग त्रि: संमृज्य ।
ततो दर्भाणां मूलैर्दंडस्य अधस्ताद् बिलं पृष्ठात् आरभ्य यावत् उपरिष्टाद् बिल तावत् त्रि: संमृज्य प्रोक्ष्य प्रताप्य स्त्रुवां आज्यस्थाल्यां उत्तरतो निधाय ।
दर्वी वामहस्ते गृहीत्वा संमाजयेत् ।
दर्भान अद्धि: क्षालयित्वा अग्नावनुप्रहरेत् ।
ततो हविर्द्रव्य़ं अभिघार्य तत् पात्राणि आज्यस्थाली अग्निर्मध्यतो निधाय आज्यद्दक्षिणतो बर्हिअष्यासाद्य अभिघार्य नवाभिघार्य ।

अग्नि पूजनम्

एकादशांगुल परिमिते देशे गंधाक्षत पुष्पैः प्रागादि प्रागः अग्निं अर्चयेत् ।
अग्नये जातवेदसे नमः । अग्नये सप्तजिव्हाय नमः । अग्नये हव्यवाहनाय नमः । अग्नयेऽश्वोदराय नमः । अग्नये वैश्वानराय नमः । अग्नये कौमारतेजसे नमः । अग्नये विश्वतो मुखाय नमः । अग्नये देव मुखाय नमः ।
यस्मै कृशानो कृतिने सुलोकं करोषि यष्ट्रे सुखकारकं त्वं ।
बव्हश्वगोवीरधनैरुपेतं धनं समाप्नोत्यविनश्वरं सः ।
इति उपस्थाय इध्म आत्मानं च अलंकृत्य हस्तं प्रक्षाल्य ।
इध्म रज्युं इध्मस्थाने निधाय पाणिन् इध्मं आदाय मूल मध्य अग्रेषु स्त्रुवेण त्रिः अभिघार्य ।
मूलमध्ययोर्मध्यभागे गृहीत्वा ।

अग्नये जातवेदसे नमः ।
भो जातवेदस्तव चेदमिध्म आत्मा प्रदीप्तो भव वर्धमानः ।
अस्मान् प्रजाभिः पशुभिः समृद्धान् कुरु त्वमग्ने धनधान्ययुक्तान् ।
जातवेदसे अग्नये नमो नमः । जातवेदसे अग्नय इदं न मम ।

प्रजापतये नम: ।
अग्नये नमः । अग्नय इदं न ममः ।
सोमाय नमः । सोमाय इदं न मम ।

वराहुति

अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः ।
सर्व विघ्न हरस्तस्मै गणाधिपतये नमः ।
गणपतये नमः । गणपतय इदं न मम ।

यजमान संकल्प

अस्मिन् कर्मणि इमानि उपकल्पितानि हवनीय द्रव्याणि या या यक्ष्यमाण देवतास्ताभ्यस्ताभ्यो मया परित्यक्तानि न मम यथा दैवतमस्तु ।

। हवनारंभ ।

गोप्रसव हवन

दधिमध्वाज्य (32) आहुती
स्त्रीरुपाः पाशकलशहस्ता मकरवाहनाः ।
श्वेता मौक्तिकभूषाढ्या अद्भ्यस्ताभ्यो नमो नमः । नमः ।

दधिमध्वाज्य (8) आहुती
विष्णु जिष्णुं महाविष्णुं प्रभाविष्णुं महेश्वरम्‌ ।
अनेकरुपदैत्यांतं नमामि पुरुषोत्तमम्‌ । नमः ।

दधिमध्वाज्य (48) आहुती
भो यक्ष्मघ्न महाभाग देवेंद्र सुरपूजित ।
दुर्योग जन्म संभूतं अरिष्‍टं हर ते नमः । नमः ।

दधिमध्वाज्य (1-1) आहुती
जपाकुसुम संकाशं काश्यपेयं महद्युतिं ।
तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं॥ नमः ।
दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।
नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं॥ नमः ।
धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं ।
कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं॥ नमः ।
प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं ।
सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं॥ नमः ।
देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं॥ नमः ।
हिमकुंद मृणालाभं दैत्यानां परमं गुरूं ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं॥ नमः ।
नीलांजन समाभासं रविपुत्रं यमाग्रजं ।
छायामार्तंड संभूतं तं नमामि शनैश्वरं॥ नमः ।
अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं ।
सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं॥ नमः ।
पलाशपुष्प संकाशं तारका ग्रह मस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं॥ नमः ।

। आदित्यादि नवग्रह । (समित्, चरु, आज्य)

जपाकुसुम संकाशं काश्यपेयं महद्युतिं ।
तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ॥ नमः ।

दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।
नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं ॥ नमः ।

धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं ।
कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं ॥ नमः ।

प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं ।
सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं ॥ नमः ।

देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥ नमः ।

हिमकुंद मृणालाभं दैत्यानां परमं गुरूं ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं ॥ नमः ।

नीलांजन समाभासं रविपुत्रं यमाग्रजं ।
छायामार्तंड संभूतं तं नमामि शनैश्वरं ॥ नमः ।

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं ।
सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं ॥ नमः ।

पलाशपुष्प संकाशं तारका ग्रह मस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥ नमः ।

रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः ।
त्रिशूलखट्वावरदाभयपाणिर्नमामि ते ॥ नमः ।

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तु ते ॥ नमः ।

रक्तांबरं बर्हिवाहं चतुर्बाहुं षडाननम् ।
कुक्कुटध्वजघंटाशक्त्युपेतं प्रणमाम्यहम् ॥ नमः ।

कौमोदकीपद्मशंखचक्रोपेतं चतुर्भुजम् ।
नमामि पुरुषं देवं पन्नगाशनवाहनम् ॥ नमः ।

रक्तवर्णश्चतुर्बाहुर्हंसारुढश्चतुर्मुखः ।
पद्माक्षसूत्रवरदाभयपाणिर्नमामि तम् ॥ नमः ।

इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ॥ नमः ।

दंडहस्तं यमं देवं महामहिषवाहनम् ।
वैवस्वतं पितृपतिं नौमि नित्यं महाबलम् ॥ नमः ।

करालवदनं भीमं पाशदंडधरं सदा ।
सर्पवृश्चिकरोमाणं तं कालं प्रणमाम्यहम् ॥ नमः ।

उदीच्यवेषः सौम्यश्च लेखनीपत्रसंयुतः ।
चित्रगुप्तो लिपिकरस्तस्मै नित्यं नमोनमः ॥ नमः ।

आग्नेयः पुरुषोरक्तः सर्वदेवमयोऽव्ययः ।
धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमोनमः ॥ नमः ।

स्त्रीरुपाः पाशकलशहस्ता मकरवाहनाः ।
श्वेता मौक्तिकभूषाढ्या अद्भ्यस्ताभ्यो नमो नमः ॥ नमः ।

सर्वेषामाश्रया भूमिर्वराहेण समुद्धृता ।
अनंतसस्यदात्री या तां नमामि वसुंधराम् ॥ नमः ।

कौमोदकीगदापद्मशंखोपेतं चतुर्भुजम् ।
नमामि विष्णुं देवेशं कृष्णं गरुडवाहनं ॥ नमः ।

शक्रप्रिया या संतानमंजरी वरदायुधा ।
इंद्राणी द्विभुजा देवी तस्यै नित्यं नमो नमः ॥ नमः ।

स्रुवाक्षमालाकरकपुस्तकाढ्यं चतुर्भुजं ।
प्रजापतिं हंसयानमेकवक्त्रं नमामि तं ॥ नमः ।

अनंतो वासुकिश्चैव कालियो मणिभद्रकः ।
शंखश्च शंखपालश्च कर्कोटकधनंजयौ धृतराष्ट्रश्च ये सर्पास्तेभ्यो नित्यं नमो नमः ॥ नमः ।

यज्ञाध्यक्षश्चतुर्मूतिर्वेदावासः पितामहः ।
पद्मयो निश्चतुर्वक्‍त्रस्तस्मै नित्यं नमो नमः ॥ नमः ।

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ नमः ।

तामग्निवर्णां तपसा ज्वलंतीं सर्वकामदाम् ।
भक्तानां वरदां नित्यं दुर्गांदेवीं नमाम्यहम् ॥ नमः ।

वरदान ध्वजधरो धावद्धरिण पृष्‍ठगः ।
धुम्रवर्णश्चयो वायुस्तस्मै नित्यं नमो नमः ॥ नमः ।

चंद्रार्कोपेतमाकाशं षंढं नीलोत्पलप्रभम् ।
नीलांबरधरं चैव तस्मै नित्यं नमो नमः ॥ नमः ।

स्वर्वैद्यावश्विनौ देवौ द्विभुजौ शुक्लवर्णकौ ।
सुधाकलशसंयुक्तौ वंदे करकधारिणौ ॥ नमः ।

शूलव्यालकपालदंदुभिधनुर्घंटासिचर्मायुधो दिग्वासा असितः सुदंष्ट्रभ्रुकुटीवक्राननः कोपनः ।
सर्पव्रातयुतांगऊर्ध्वचिकुरस्त्र्यक्षोऽहिकौपीनको यः स्यात्क्षेत्रपतिः स नोऽस्तु सुखदस्तस्मै नमः सर्वदा ॥ नमः ।

वास्तोष्पते नमस्तुभ्यं भूशय्याभिरत प्रभो ।
प्रसीद पाहि मां देव सर्वारिष्टं विनाशय ॥ नमः ।

इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ॥ नमः ।

आग्नेयः पुरुषोरक्तः सर्वदेवमयोऽव्ययः ।
धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमोनमः ॥ नमः ।

दंडहस्तं यमं देवं महामहिषवाहनम् ।
वैवस्वतं पितृपतिं नौमि नित्यं महाबलम् ॥ नमः ।

निऋतिं खड्गहस्तं च सर्वलोकैकपावनम् ।
नरवाहनमत्युग्रं वंदेऽहं कालिकाप्रियम् ॥ नमः ।

वरुणं पाशहस्तं च यादसांपतिमीश्वरम् ।
अपांपतिमहं वंदे देवं मकरवाहनम् ॥ नमः ।

अनाकारो महौजाश्च यश्चादृष्टगतिर्दिवि ।
जगत्पूज्यो जगत्प्राणस्यं वायुं प्रणमाम्यहम् ॥ नमः ।

सर्वनक्षत्रमध्ये तु सोमो राजा व्यवस्थितः ।
तस्मै नक्षत्रपतये देवाय सततं नमः ॥ नमः ।

सर्वाधिपो महादेव ईशानश्चंद्र शेखरः ।
शूलपाणिर्विरुपाक्षस्तस्मै नित्यं नमो नमः ॥ नमः ।

। मूळ नक्षत्र देवता । (घृतसंमिश्र दुग्धाक्त तंडुल समिद् आज्य तंडुल द्र्व्याहुतिभिः)

निऋतिं खड्‌गहस्तं च सर्व लोकैक पावनम्‌ ।
नरवाहनमत्युग्रं वंदेहं कालिकाप्रियं ।

इंद्रः सुरपतिः श्रेष्‍ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्य नमो नमः ।

स्त्रीरुपाः पाश कलश हस्ता मकर वाहनाः ।
श्वेता मौक्‍तिक भूषाढया आपस्ताभ्यो नमो नमः ।

। नक्षत्र । (दुग्धाक्त तंडुल द्र्व्याहुतिभिः)
उत्तराषाढायै नमः ।
श्रवणाय नमः ।
धनिष्‍ठायै नमः ।
शततारकायै नमः ।
पूर्वाभाद्रपदायै नमः ।
उत्तराभाद्रपदायै नमः ।
रेवत्यै नमः ।
अश्विन्यै नमः ।
भरण्यै नमः ।
कृत्तिकायै नमः ।
रोहिण्यै नमः ।
मृगशीर्षाय नमः ।
आर्द्रायै नमः ।
पुनर्वसवे नमः ।
पुष्याय नमः ।
आश्‍लेषायै नमः ।
मघायै नमः ।
पूर्वायै नमः ।
उत्तरायै नमः ।
हस्ताय नमः ।
चित्रायै नमः ।
स्वात्यै नमः ।
विशाखायै नमः ।
अनुराधायै नमः ।

। नक्षत्र देवता । (दुग्धाक्त तंडुल द्र्व्याहुतिभिः)
विश्वेभ्यो देवेभ्यो नमः ।
विष्णवे नमः ।
वसवे नमः ।
वरुणाय नमः ।
अजैकपादाय नमः ।
अहिर्बुध्न्याय नमः ।
पूष्णे नमः ।
अश्विभ्यां नमः ।
यमाम नमः ।
अजैकपादाय नमः ।
प्रजापतये नमः ।
सोमाय नमः ।
रुद्राय नमः ।
अदितये नमः ।
बृहस्पतये नमः ।
सर्पेभ्यो नमः ।
पितृभ्यो नमः ।
भगाय नमः ।
अर्यमणे नमः ।
सवित्रे नमः ।
त्वष्‍ट्रे नमः ।
वायवे नमः ।
इंद्राग्नीभ्यो नमः ।
मित्राय नमः ।

। अष्‍ट दिक्पाल देवता । (दुग्धाक्त तंडुल द्र्व्याहुतिभिः)
इंद्राय नमः ।
अग्नये नमः ।
यमाम नमः ।
निऋतये नमः ।
वरुणाय नमः ।
वायवे नमः ।
सोमाय नमः ।
ईशानाय नमः ।

सतिल मिश्र तंडुलाहुतिभिः - 108
रक्षोहणाय नमः ।

सतिल मिश्र तंडुल द्रव्याहुतिभिः - 8
सवितारायै नमः ।
दुर्गायै नमः ।
त्र्यंबकाय नमः ।
कवये नमः ।
वास्तोष्पतये नमः ।
अग्नये नमः ।
क्षेत्राधिपतये नमः ।
मित्रावरुणाभ्यां नमः ।
अग्नये नमः ।
क्षेत्राधिपतये नमः ।
मित्रावरुणाभ्यां नमः ।
अग्नये नमः ।

सतिल मिश्र तंडुल द्र्व्याहुतिभिः - 120
श्रियै नमः ।

दुग्धाक्त तंडुलाहुतिभिः - 13
सोमाय नमः ।

चतुर्गृहीतेन आज्येन
रुद्राय नमः ।

आज्याहुतिभिः - 1
अग्नये नमः ।
वायवे नमः ।
सूर्याय नमः ।
प्रजापतये नमः ।

स्विष्‍टकृत
समधिकमपिहीनं जातमस्मिन्‌ क्रतोयद्भवतु सुकृतमग्ने तद्धिसर्वं सुपूर्णं ।
प्रचुरदयितदात्रे स्विष्‍टकृत्तोजुहोमि दमथ सकल कामान्वर्धयत्वं सदा मे ।
स्विष्‍टकृतेऽग्नये नमः । सिवष्‍टकृतेऽग्नय इदं न मम ।

त्रिसंधानेन रुद्रं
रुद्राय पशुपतये नमः । पशुपतय रुद्राय इदं न मम ।
अपउपस्पृश्य ।

प्रायश्चित्ताज्य होम
आग्नेतुभ्य मयोनाम्ने यज्ञस्या याथमस्य वै ।
प्रायश्चित्ताज्याहुतिं ते होष्यामीमां विभो नमः ।
अयासेऽग्नये नमः । अयासेऽग्नय इदं न मम ।

देवा यज्ञभुजो ये ते सांगं कुर्वंत्विमं क्रतुं ।
रक्षत्वस्मान्‌ सदा यज्ञे तेभ्य आज्याहुतिं नमः ।
देवेभ्यो नमः । देवेभ्य इदं न मम ।

यो विष्णुस्त्रिपदैः सर्व माक्रम्य भुवनत्रयं ।
अधितिष्‍ठति सर्वात्मा तस्मा आज्याहुतिं नमः ।
विष्णवे नमः । विष्णव इदं न मम ।

अग्नये नमः । अग्नय इदं न मम ।
वायवे नमः । वायव इदं न मम ।
सूर्याय नमः । सूर्याय इदं न मम ।
प्रजापतये नमः । प्रजापतय इदं न मम ।

यच्चज्ञातं यदज्ञातं कृतं कर्माध्वरे मया ।
तद्दोष शमनायाग्ने तुभ्य आज्याहुतिं नमः ।
अग्नये नमः । अग्नय इदं न मम ।

त्वं यज्ञपुरुषः साक्षादग्ने त्वं यज्ञएव च ।
वैगुण्य दोष शांत्यर्थं तुभ्य आज्याहुतिं नमः ।
अग्नये नमः । अग्नय इदं न मम ।

कायेन मनसा वाचा ज्ञातं यत्‌ किल्बिषं यदि ।
निषूदयाग्ने तत्सर्वं तुभ्यमाज्याहुतिं नमः ।
अग्नेय नमः । अग्नय इदं न मम ।

मंत्र तंत्र विपर्यास जातदोष निबर्हणे ।
प्रायश्चित्तार्थं आज्यस्य मरुद्‌भ्यस्त्वाहुतिं नमः ।
मरुद्‌भ्यो नमः । मरुद्‌भ्य इदं न मम ।

सांगता सिद्‌धयर्थं सर्व प्रायश्चित्तं करिष्ये ।
प्रजापतये नमः । प्रजापतय इदं न मम ।

। गृह बलिदानम् ।

। संकल्प ।

देशकालौ स्मृत्या कृतस्य सग्रहमख मूला जननशांत्याख्यस्य कर्मण: सांगता सिध्यर्थ इंद्रादि लोकपाल आदित्यादि नवग्रह देवता नक्षत्र देवता प्रीत्यर्थ क्षेत्रपाल प्रीत्यर्थ व बलिदानं करिष्ये ।

इंद्र: सुरपति: श्रेष्ठो वज्रहस्तो महाबल: ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नम: ।
इन्द्राय नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्प्यामि ।
इन्द्राय सांगाय सपरिवाराय सायुधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो इंद्र इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन इंद्र: प्रीयताम् ।

आग्नेय पुरुषोक्त: सर्व देव मयोव्यय: ।
धूम्रकेतू रजोधक्षस्तस्मै नित्यं नमो नम: ।
अग्नये नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
अग्नय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो इंद्र इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन अग्नि: प्रीयताम् ।

दंडहस्तं यमं देवं महामहिष वाहनम् ।
वैवस्वतं पितृपतिं नौमि नित्यं महाबलम् ।
यमाय नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
यमाय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो यमं इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन यम: प्रीयताम् ।

निऋतिं खड्गहस्तं च सर्व लोकैक पावनम् ।
नरवाहनमत्युग्रं वंदेहं कालिकाप्रियं ।
निऋतये नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
निऋतय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो निऋति इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन निऋति: प्रीयताम् ।

वरुणं पाशहस्तंच यादसांपतिमीश्चरं ।
अपांपति महं वंदे देवं मकर वाहनम् ।
वरुणाय नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
वरुणाय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो वरुणं इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन वरुण: प्रीयताम् ।

अनाकारो महोजाश्च यश्चादृष्ट गर्तिर्दिवि ।
जगत्पूज्यो जग्त्प्राणस्तं वायु प्रणमाम्यहम् ।
वायवे नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
वायव सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो वायु इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन वायु: प्रीयताम् ।

सर्व नक्षत्र मध्ये तु सोमो राजा व्यवस्थित: ।
तस्मै नक्षत्रपतये देवाय सततं नम: ।
सोमाय नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
सोमाय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो सोम इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन सोम: प्रीयताम् ।

सर्वाधिपो महादेव ईशान्यश्चंद्र शेखर: ।
शूलपाणिर्विरुपाक्षस्तस्मै नित्यं नमो नम: ।
ईशानाय नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
ईशानाय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो ईशान इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन ईशान: प्रीयताम् ।

चंद्राकौपितमाकाशं षंढं नीलोत्पलप्रभं ।
नीलंबर धरं चैव तस्मै नित्यं नमो नम: ।
आकाशाय नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
आकाशाय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो आकाश इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन आकाश: प्रीयताम् ।

सर्वेषामाश्रया भूमिर्वराहेण समुद्धता ।
अनंत सस्य दात्री या तां नमामि वसुंधराम् ।
भूम्यै नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
भुम्यै सांगायै सपरिवारायै सा्युधायै सशक्तिकायै इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो भूमिं इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्त्री क्षेमकर्त्री शांतिकर्त्री तुष्टिकर्त्री पुष्टिकर्त्री कल्याणकर्त्री वरदो भव ।
अनेन बलिप्रदानेन भुमि: प्रीयेताम् ।

जपाकुसुम संकाशं काश्यपेयं महद्दुतिं ।
तमोरिं सर्व पापघ्नं प्रणतोऽस्मि दिवाकरम्
आदित्यादि नवग्रह देवताभ्यो नम: । सर्वोपचारार्थ गंधाक्षतपुष्पं समर्पयामि ।
आदित्यादि नवग्रहेभ्य: सांगेभ्य: सपरिवाराभ्य: सा्युधेभ्य: सशक्तिकेभ्यो: इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो आदित्यादि नवग्रहा: अमुं बलिं गृण्हीत दिशं रक्षत मम सकुटुंबस्य सपरिवारस्य आयु: कर्तार: क्षेमकर्तार: शांतिकर्तार: तुष्टिकर्तार: पुष्टिकर्तार: कल्याणकर्तारो वरदो भवत ।
अनेन बलिप्रदानेन आदित्यादि नवग्रहा: प्रीयताम् ।

निऋतिं खडगहस्तं च सर्व लोकैक पावनम् ।
नरवाहनमत्युअग्रं वंदेह कालिकप्रियं ।
निऋतये नम: । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि ।
निऋतय सांगाय सपरिवाराय सा्युधाय सशक्तिकाय इमं सदीप माष पिष्ट बलिं समर्पयामि ।
भो निऋति इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन निऋति: प्रीयताम् ।

। क्षेत्रपाल पूजनम् ।

। आचम्य - संकल्प ।

मया कृतस्य सग्रहमख मूला जननशांत्याख्यस्य कर्मण: सांगता सिद‍ध्यर्थ भूतप्रेत पिशाच्य शाकिनी डाकिनी ब्रह्मराक्षस वेताल परिवार युताय क्षेत्रपाल बलिदानं करिष्ये ।
शूलव्याल कपाल दंदुभिधनुर्घंटासि चर्मायुधो ।
दिग्वासा असित: सुदंष्ट्रभृकुटी वक्रानन: कोपन: ।
सर्पव्रात युतां ऊर्ध्व चिकुरस्त्रक्षेहि कौपिनको ।
य: स्यात् क्षेत्रपति: सनोस्तु सुखदस्तस्मै नम: सर्वदा ।

इति आवाह्य पंचोपचारै संपूज्य ।

क्षेत्रपालाय नम: । सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि।
हरिद्रां कुंकुकम् सौभाग्य द्र्व्यं समर्पयामि ।
धूपं दीपं समर्पयामि ।
नैवेद्यार्थे एष माष पिष्ट नैवेद्यं समर्पयामि ।
प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि ।
करोद्वर्तनार्थे चंदनं समर्पयामि ।
मुखवासार्थे पूगिफल तांबुल समर्पयामि । नमस्कारोमि ।

क्षेत्रपालाय सांगाय सपरिवाराय सायुधाय सशक्तिकाय शाकिनी डाकिनी भूतप्रेत पिशाच यक्ष्य वेताल मारीच ब्रह्माराक्षस सहिताय अमुं सदीप माष पिष्ट बलिं गृण्हीत ।
भो क्षेत्रपाल इमं बलिं भक्ष्य दिशं रक्ष मम सकुटुंबस्य सपरिवारस्य आयु: कर्ता क्षेमकर्ता शांतिकर्ता तुष्टिकर्ता पुष्टिकर्ता कल्याणकर्ता वरदो भव ।
अनेन बलिप्रदानेन क्षेत्रपाल: प्रीयताम् ।

बलिं गृण्व्हंत्विमं देवा आदित्या वसवस्तथा ।
मरुतश्चाश्विनौ रुद्रा: सुपूर्णा: पन्नगा ग्रहा: ।
असुरा यातुधानाश्च पिशाचो रगराक्षसा: ।
डाकिन्यो यक्षवेताला योगिन्य: पूतन: शिवा: ।
जृंभका: सिद्धगंधर्वा: साध्या विद्याधरा नगा: ।
दिक्पाला लोकपालश्च ये च विघ्नविनायक: ।
जगतां शांति कर्तारो ब्रह्मद्याश्च महर्षय: ।
मा विघ्नं मा च मे पाप मा संतु परिपंथिन: ।
सौम्या भवंतु तृप्तास्ते भूतप्रेता: सुखावहा: ।
भूतानि यानीह वसंति तानि बलिं गृहीत्वा विधिवत् प्रयुक्ताम ।
अन्यत्र वासं परिकल्पयंतु रक्षंतु मां तानि सदैवचात्र ।
ईशानोत्तरयोर्मध्ये क्षेत्रपाला: महाबला: ।
भीमनाम महादंता: प्रतिगृण्व्हंत्विमं बलिं ।
ये केचित्विह लोकेषु आगता बलिकांक्षिण: ।
तेभ्यो बलिं प्रयच्छामि नमस्कृत्य च पुन: पुन: ।

अघोराय थ घोराय घोर घोरतराय च ।
सर्वाय शर्वरुपाय रुद्रपाय ते नम: । बलिं चालयित्वा ।

। पूर्णाहुति, शेष हवनम्, आचार्य कर्म ।

। नेत्रोदक स्पर्शः - आचम्य - संकल्प ।

मया कृतस्य आचार्यादि द्वारा सग्रहमख मूला जननशांति होम हवन कर्मणः सांगता सिद्ध्यर्थ तत्संपूर्ण फल प्राप्त्यर्थं सर्व कर्म प्रपूरणीं भद्रद्रव्यदां पूर्णाहुतिं आज्येन होष्ये ।
अग्रे त्वं इळोनाम भावयामि ।

सप्तहस्तश्चतुः श्रृंगः सप्तजिव्हो द्विशीर्षकः ।
त्रिपात्प्रसन्न वदनः सुखासीनः शुचिस्मितः ।
स्वाहांतु दक्षिणे पार्श्वे देविं वामे स्वधां तथा ।
बिभ्रद्दक्षिण हस्तैस्तु शक्तिमन्नं स्रुचं स्रुवं ।
तोमरं व्यंजनं वामैर्घृतपात्रं च धारयन् ।
मेषारूढो जटाबद्धो गौरवर्णो महौजसः ।
धूम्रध्वजो लोहिताक्षः सप्तार्चिः सर्वकामदः ।
आत्माभिमुखमासीन एवं रूपो हुताशनः ।
अग्नये नमः । अग्नय इदं न मम ।

एह्येहि सर्वामर हव्यवाह मुनीप्रवर्यै रभितोभिजुष्ठ ।
तेजोवतां लोकगणेन सार्ध्दं ममाध्वरं पाहि कवे नमस्ते ।
भो अग्ने हव्यवाहन वैश्वानर सर्व देवमय सर्व देवतामुख जातवेदस्तनूनपात कृशानो हुतभुग्‌विभावसो हिरण्यरेतः सप्तार्चिर्दमुनश्चिगभानो ज्वलन पावकेळाव्ययाय तुभ्यामिमां सर्वकर्म प्रपूरणीं पूर्णाहुतिं ददाम्येनां गृहाण गृहाणास्माक मनामय मनिशं कुरु कुर्विष्टं देहि देहि सर्वतोऽस्मान्‌ दुरित दुरिष्टात्‌ पाहि पाहि भगवान् नमस्ते नमस्ते ।
अग्नये नमः । अग्नय इदं न मम ।
विश्वेभ्यो देवेभ्यो नमः । विश्वेभ्य देवेभ्य इदं न मम ।

हविः शेषेण उद्‍गुद्वास्य बर्हिषि पूर्णपात्रं निनयेत् ।
पूर्वस्या दिशि ऋत्विग्भ्यो नमः ।
दक्षिणस्या दिशि मासेभ्यो पितृभ्यो नमः । अपउपस्पृष्य ।
पश्चिमस्या दिशि ग्रहेभ्यो पशुभ्यो नमः ।
उत्तरस्या दिशि ओषधीभ्यो वनस्पतिभ्यो नमः ।
ऊर्ध्वायां दिशि यज्ञाय संवत्सराय प्रजापतये नमः ।
स्वशिरसी ।
आपः स्वभावतो मेध्याः शुद्धाः सर्व विशोधनाः ।
ता अस्मान्‌ पूर्णपात्रस्थं पूताः कुर्वंतु मार्जिताः ।
द्विशतो हन्मी ।
भागिरथी । भागिरथी । भागिरथी ।

अपवित्रः पवित्रोवा सर्वावस्थां गतोपि वा ।
यः स्मरेत् पुंडरीकाक्षं सबाह्याभ्यंतरः शुचिः ।

अग्ने त्वं नः शिवस्त्राता वसुदाता सदा भव ।
नमस्ते यज्ञपुरुष हुतभुग्‍हव्यवाहन ।

परिस्तरणानि विस्त्रस्य परिसमूहनम्‌ पर्युक्षणं कृत्वा अग्निं अर्चयेत् ।

अग्निः परिसमूहनम् । अग्निं परिसमूहनम् । अग्निं परिसमूहनम् ।
अग्निं पर्युक्षणं । अग्निं पर्युक्षणं । अग्निं पर्युक्षणं ।
अग्नये जातवेदसे नमः । अग्नये सप्तजिव्हाय नमः । अग्नये हव्यवाहनाय नमः । अग्नयेऽश्वोदराय नमः । अग्नये वैश्वानराय नमः । अग्नये कौमारतेजसे नमः । अग्नये विश्वतोमुखाय नमः । अग्नये देवमुखाय नमः ।
अग्नये नमः । सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि ।
स्वाहायै नमः । स्वधायै नमः । हरिद्रां कुंकुमम् सौभाग्य द्रव्यं समर्पयामि ।
धूपं दीपं समर्पयामि । नैवेद्यार्थे हुत आज्य नैवेद्यं समर्पयामि ।

औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि ।
करोद्वर्तनार्थे चंदनं समर्पयामि ।
मुखवासार्थे पूगीफल तांबूलं दक्षिणां समर्पयामि ।
फलार्थे नारीकेल फलं समर्पयामि । नमस्करोमि ।
आग्नेयः पुरुषोरक्‍तःसर्वदेव मयोव्ययः ।
धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमो नमः ।
अग्नये नमः । मंत्रपुष्पांजलिं समर्पयामि ।

। आचार्य-विभूति धारणम् ।
जमदग्ने नमः - ललाटे ।
कश्यपाय नमः - कंठे ।
अगस्तये नमः - नाभौ ।
देवेभ्यो नमः - दक्षिण स्कंधे ।
इंद्राय नमः - वाम स्कंधे ।
पर्जन्याय नमः - शिरसि ।
औं च मे स्वरश्च मे यज्ञोपचते नमश्च ।
येत्ते न्यूनं तस्मैत उपयत्तेति रिक्तं तस्मैते नमः । अग्नये नमः ।
औं स्वस्तिं श्रद्धां मेधां यशः प्रज्ञां बुद्धि श्रियं बलं आयुष्यं तेजं आरोग्यं देहि मे हव्यवाहन । देहि मे हव्यवाहन । देहि मे हव्यवाहन ।
प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्‍विष्णोः संपूर्णस्या दिति श्रुतिः ।
प्रायचित्तान्यशेषाणि तपः कर्मात्मकानि वै ।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ।
कृष्ण । कृष्ण । कृष्ण । गोपालकृष्ण ।

अनेन मयाकृतेन देशकालादि अनुसारतः कृत मूला जननशांति होमहवनाख्येन कर्मणा भगवान अग्नि नारायण स्वरुपी परमेश्वरः प्रीयताम् न मम ।

आचार्य पवित्रं त्यागः । द्विराचम्य ।

। स्थापित देवता उत्तर पूजनम् ।

अस्मिन् कृत सनवग्रहमख मूला जननशांत्याख्यस्य कर्मणः स्थापित देवतां उत्तराराधनम् करिष्ये ।

आवाहित देवताभ्यो नमः । सकल पूजार्थे गंधाक्षत पुष्पं समर्पयामि ।
धूपं दीपं समर्पयामि । नैवेद्यार्थे यथा संपादित नैवेद्यं समर्पयामि ।
औं प्राणाय नमः । अपानाय नमः । व्यानाय नमः । उदानाय नमः । समानाय नमः । ब्रह्मणे नमः ।
उत्तरापोशनं समर्पयामि । हस्त प्रक्षालनं समर्पयामि । मुख प्रक्षालनं समर्पयामि ।
करोद्वर्तनार्थे चंदनं समर्पयामि ।
मुखवासार्थे पूगीफल तांबूलं दक्षिणां समर्पयामि ।
फलार्थे नारीकेल फलं समर्पयामि । नमस्करोमि ।

अनेन कृत उत्तराङ्ग पूजनेन तेन श्री आवाहित देवता: प्रियताम् ।

। यजमान भाले अभिषेकम् कुर्यात ।

जपाकुसुम संकाशं काश्यपेयं महद्युतिं ।
तमोरिसर्व पापघ्नं प्रणतोस्मि दिवाकरं ॥

दधिशंख तुषाराभं क्षीरोदार्णव संभवं ।
नमामि शशिनं सोंमं शंभोर्मुकुट भूषणं ॥

धरणीगर्भ संभूतं विद्युत्कांतीं समप्रभं ।
कुमारं शक्तिहस्तंच मंगलं प्रणमाम्यहं ॥

प्रियंगुकलिका शामं रूपेणा प्रतिमं बुधं ।
सौम्यं सौम्य गुणपेतं तं बुधं प्रणमाम्यहं ॥

देवानांच ऋषिणांच गुरुंकांचन सन्निभं ।
बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं ॥

हिमकुंद मृणालाभं दैत्यानां परमं गुरूं ।
सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहं ॥

नीलांजन समाभासं रविपुत्रं यमाग्रजं ।
छायामार्तंड संभूतं तं नमामि शनैश्वरं ॥

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनं ।
सिंहिका गर्भसंभूतं तं राहूं प्रणमाम्यहं ॥

पलाशपुष्प संकाशं तारका ग्रह मस्तकं ।
रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहं ॥

रुद्रो देवो वृषारुढश्चतुर्बाहुस्त्रिलोचनः ।
त्रिशूलखट्वावरदाभयपाणिर्नमामि ते ॥

आग्नेयः पुरुषोरक्तः सर्वदेवमयोऽव्ययः ।
धूम्रकेतू रजोध्यक्षस्तस्मै नित्यं नमोनमः ॥

अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥

वास्तोष्पते नमस्तुभ्यं भूशय्याभिरत प्रभो ।
प्रसीद पाहि मां देव सर्वारिष्टं विनाशय ॥

इंद्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः ॥

वरुणं पाशहस्तं च यादसांपतिमीश्वरम् ।
अपांपतिमहं वंदे देवं मकरवाहनम् ॥

निऋतिं खड्गहस्तं च सर्वलोकैकपावनम् ।
नरवाहनमत्युग्रं वंदेऽहं कालिकाप्रियम् ॥

इंद्रःसुरपतिःश्रिष्ठो वज्र्हस्तो महाबलः ।
शतयज्ञाधिपो देवस्तस्मै नित्यं नमो नमः॥
स्त्रीरूपाः पाश कलश हस्ता मकर वाहनाः ।
श्वेता मौक्तिक भूषाढ्या आपस्ताभ्यो नमो नमः ।

योऽसौ वज्रधरो देवो महेंद्रो गजवाहनः ।
मूलजात शिशोर्दोषं माता पित्रोर्व्यपोहतु ॥१॥
योऽसौ शक्तिधरो देवो हुतभुग्मेषवाहनः ।
सप्तजिव्हश्च देवोऽग्निर्मूलदोषं व्यपोहतु ॥२॥
योऽ सौ दंडधरो देवो धर्मो महिषवाहनः ।
मूलजातशिशोर्दोषं व्यपोहतु यमो मम ॥३॥
योऽसौ खड्‍गधरो देवो निऋती राक्षसाधिपः ।
प्रशामयतु मूलोत्थं दोषं गंडांतसंभवम्‍ ॥४॥
योऽसौ पाशधरो देवो वरुणश्च जलेश्वरः ।
नक्रवाहः प्रचेतानो मूलोत्थाघं व्युपोहतु ॥५॥
यौसौदेवो जगत्प्राणो मारुतो मृगवाहनः ।
प्रशामयतु मूलोत्थं दोषं बालस्य शांतिदः ॥६॥
योऽसौ निधिपतिर्देवो खड्‍गभृद्वाजिवाहनः ।
मातापित्रोः शिशोश्चैव मूलदोषं व्यपोहतु ॥७॥
योऽसौ पशुपतिर्देवः पिनाकी वृषवाहनः ।
आश्‍लेषामूल गंडांतदोषमाशु व्यपोहतु ॥८॥
विघ्नेशः क्षेत्रपो दुर्गा लोकपाला नवग्रहाः ।
सर्वदोषं प्रशमनं सर्वे कुर्वंतु शांतिदाः ॥९॥

सुरास्त्वाम् अभिषिंचंतु ब्रह्माविष्णु महेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः । प्रद्युम्नश्च अनिरुद्धश्च भवंतु विजयाय ते । आखंडलोऽग्निर्भगवान् यमो वै निऋतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवा । ब्रह्मणा सहिताः सर्वे दिक्पालाः पांतु ते सदा । कीर्तिर्लक्ष्मीअर्धृतिर्मेधा पुष्टिः श्रद्धा क्रियामतिः । बुद्धिर्लज्जा वपुः शांतिः कांतिःस्तुष्टिश्च मातरः । एतेत्वां अभिशिंचंतु देवपत्न्यः समाश्रिताः । आदित्यश्चंद्रमा भौमो बुधजीवसितार्कजाः । ग्रहास्त्वां अभिषिंचंतु राहुः केतुश्च तर्पिताः । देवदानव गंधर्वा यक्षराक्षस पन्नगाः । ऋषयो मुनयो गावो देवमातर एव च । देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः अस्त्राणि सर्व शस्त्राणि राजानो वाहनानि च । औषधानि च रत्नानि कालस्या वयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा नदा । एते त्वां अभिषिंचंतु सर्व कामार्थ सिद्धये । बलाय श्रियै यससेऽन्नाद्याय अमृताभिशकोऽस्तु शांतिः पुष्टिस्तुष्टिश्चास्तु । शांतिः । शांतिः । शांतिः ।

। यजमान शेष कर्म ।

अग्नये नमः । सर्वोपचारार्थे गंधाक्षत पुष्पं समर्पयामि ।
स्वाहायै नमः । स्वधायै नमः । हरिद्रां कुंकुमम् सौभाग्य द्रव्यं समर्पयामि । नमस्करोमि ।

यजमान-विभूति धारणम्
जमदग्ने नमः । ललाटे
कश्यपाय नमः । कंठे
अगस्तये नमः । नाभौ
देवेभ्यो नमः । दक्षिण स्कंधे
इंद्राय नमः । वाम स्कंधे
पर्जन्याय नमः । शिरसि

। अग्नी प्रार्थना ।
औं च मे स्वरश्च मे यज्ञोपचते नमश्च । यत्ते न्यूनं तस्मैत उपयत्तेति रिक्तं तस्मैते नमः । अग्नये नमः ।
औं स्वस्तिं श्रद्धां मेधां यशः प्रज्ञां बुद्धिं श्रियं बलं । आयुष्यं तेजं आरोग्यं देहि मे हव्यवाहन । देहि मे हव्यवाहन । देहि मे हव्यवाहन ।
प्रमादात्कुर्वंतां कर्म प्रच्यवेताध्वरेषु यत् । स्मरणादेव तद्‌विष्णोः संपूर्णास्या दिति श्रुतिः । प्रायश्चित्तान्यशेषाणि तपः कर्मात्मकानि वै । यानि तेषामशेषाणां कृष्णानुस्मरणं परम् । कृष्ण । कृष्ण । कृष्ण । गोपालकृष्ण ।
अनेन मयाकृतेन देशकालादि अनुसारतः कृत मूला जननशांति होमहवणाख्येन कर्मणा भगवान अग्नि नारायण स्वरुपी परमेश्वरः प्रीयताम् न मम ।

यजमान पवित्रं त्यागः । द्विराचम्य ।

अनेन मयाकृतेन देशकालादि अनुसारतः कृत मूला जननशांति होमहवनाख्येन कर्मणा सांगता सिद्ध्यर्थं तत्संपूर्ण फल प्राप्त्यर्थं हवन कर्तुकेभ्यः ब्राह्मणेभ्यः यथाशक्ति दक्षिणा प्रदानं करिष्ये । तेषां अक्षतैः पूजायिष्ये तथा च कर्म कर्त्रे आचार्याय निष्क्रय द्वारा गोप्रदानं करिष्ये ।
यज्ञसाधन भूताया विश्वस्या घौघनाशिनि ।
विश्वरूप धरोदेव प्रीयतां अनया गवां ।
इदं निश्र्क्रयी दानं गोप्रदानं सदक्षिणकं सतांबुलं कर्मकर्त्रे आचार्याय तुभ्यमहं संप्रददे ।
यजमान: - प्रतिगृह्यताम् ।
आचार्य: - प्रतिगृण्हामि ।

। आज्यावलोकन ।
आज्यं तेजः समुद्दिष्टमाज्यं पापहरं स्मृतम्‍ । आज्यं सुराणामाहार आज्ये यज्ञाः प्रतिष्ठिताः ।

। स्थापित देवता विसर्जनम् ।
यांतु देवागणाः सर्वे पूजामादाय पार्थिवात् । इष्टकामं प्रसिध्यर्थं पुनरागमनाय च ।

। पीठ दान ।
अनेन इदं आवाहित पीठानि आदेय विवर्जितानि कलशादितानि कर्मकर्त्रे आचार्याय तुभ्यमहं संप्रददे ।
यजमान: - प्रतिगृह्यताम् ।
आचार्य: - प्रतिगृण्हामि ।

। अग्नी विसर्जनम् ।
गच्छ गच्छ सुरश्रेष्थ स्वस्थाने परमेश्वर । यत्र ब्रह्मा दयोदेवस्तत्र गच्छ हुताशन । अग्निं विसर्जयामि ।

। श्रेयः संपादनम् ।
यजमान: - आचार्यादिभ्यः सग्रहमख मूला जननशांति कर्मणः श्रेयोग्रहणं करिष्ये ।
आचार्य: - शिवा आपः संतु । संतु शिवाः आपः । सौमनस्यमस्तु । अस्तु सौमनस्यम् । अक्षतं चारिष्टं चास्तु । गंधाः पांतु । सौमंगल्यमस्तु । अक्षताः पांतु । आयुष्यमस्तु । पुष्पाणि पांतु । सौश्रियमस्तु । तांबुलानि पांतु । ऐश्वर्यमस्तु । दक्षिणाः पांतु । बहुदेयं चास्तु । दीर्घामायुः श्रेयः शातिः पुष्टिश्चास्तु ।

भवन्नियोगेन मया मूला जननशांति कर्मणि यत्कृतं जप होमादि तदुत्पन्नं यच्छेयस्तत्तुभ्यमहंसंप्रददे । तेनत्वं श्रयस्वी भव । सचतथास्तु इति यजमान वदेत् । एवं ब्रह्मादयः ।

दिवा वा यदिवा रात्री विघ्नशांतिर्भविष्यति ।
नरनारी नृपाणां च भवेद्‍ दुःस्वप्न नाशनं ।
ऐश्वर्यं अतुलं तेषां आरोग्यं पुष्टिवर्धनं ।
ग्रहनक्षत्रजाः पीडा तस्कराग्नि समुद्भवं ।
ताः सर्वाः प्रशमं यांति व्यासो ब्रूते न संशयः ।
फलेन फलितं सर्वं त्रैलोक्यं सचराचरं ।
तस्मात् फल प्रदानेन सफलास्यु मनोरथाः ।
सकल मनोरथाः सफलाः संतु ।
श्रीर्वर्चस्व मायुष्य मारोग्यमाविधात श्रेयमानं महीयते ।
धान्यं धनं पशुं बहुपुत्रलाभं शत संवत्सरं दीर्घ मायुः ।

। शुभं भवतु ।